Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११३० ९ ० ३ शिवराजर्षिश्च रितनिरूपणम् ३७७ अपक्रम्य, सुबहु - अनेकम्, लौडोलोइकटाई यावत् किटिनसांकायिकम् - एकान्ते एडयति - स्थापयति, 'एगंते एडेत्ता सयमेव पंचमुट्ठियं लोयं करे, करेत्ता, समणं भगवं महावीर एवं जहेब उसभदत्ते, तहेव पव्बइओ, तहेव इकारस अंगाई अहिज्जइ, तहेव सव्वं जात्र सच्चदुक्खप्पहीणे' एकान्ते तापसो चितोपकरणानि एडयित्वा - संस्थाप्य स्वयमेव पञ्चमुष्टिकम् - पञ्चमुष्टिप्रमाणं, लोचं- केशलुश्चनं करोति, कृत्वा श्रमण भगवन्तं महावीरम् एवं यथैव ऋषभदत्तो नवमशतके त्रयस्त्रिंशत्तमोदेश के प्रत्रजितः तथैव शिवो राजर्षिः प्रब्रजितः, एकादश अङ्गानि अधीते, तथैव सर्व यावत् सिद्धः मुक्तः सर्वदुःखप्रहीणश्चापि संजातः ॥ मृ० ३ ॥ सिद्विगमनयोग्य संहननादिवक्तव्यता |
मूलम् -'भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ, नमसई, वंदित्ता, नमसित्ता, एवं वयासी-जीवा णं भंते ! सिज्झ माणा कयराम संघयणे सिज्झंति ? गोयमा ! वयरोसभणारायसंघयणे सिज्झति, एवं जहेव उववाइए, तहेव-संघयणं, संठाण, एडेत्ता सयमेव पंचमुट्ठियं लोयं करेइ' एकान्त में रखकर फिर उन्होंने अपने हाथ से अपने केशों का पंचमुष्टिप्रमाण लुञ्चन किया'करिता, समणं भगवं महावीरं एवं जहेब उसभदसे तहेव पव्वइओ, तहेव इकारस अंगाई अहिज्जर, तहेव सव्वं जाव सव्वदुक्खप्पहीणे' पंचमुष्टि प्रमाण केशलुञ्चन करके फिर वह श्रमण भगवान् महावीर के पास नौंवें शतक के ३३ वे उद्देशक में प्रव्रजित रूपसे प्रतिपादित हुए ऋषभदत्त के जैसे प्रव्रजित हो गया., ग्यारह अंगोंका उसने अध्ययन किया अन्त में वह सिद्ध, बुद्ध, मुक्त हुआ समस्त दुःखों से रहित हो गया || सू० ३||
भूडी हीधां. " एगते एडेत्ता सयमेव पंचमुट्ठिय लोयं करेइ " ત્યાર બાદ તેણે चोताना हाथथी ४ पोताना पांच मुष्टिप्रभाथ शोनु सुशन यु". " कस्तिा, समण' भगव' महावीर एवं जद्देव उम्रभदत्ते तद्देव पव्वइओ, तहेव इक्कारस अंगाई अहिज्जइ, तहेव सव्व' जाव सव्वदुक्खप्पहीणे " त्यार माह तेथे ने अवल्या અંગીકાર કરી તેનું વર્ણન તથા તેના તપ, સયમ આદિનું વર્ષોંન નવમાં શતકના ૩૩ માં ઉદ્દેશામાં વર્ણિત ઋષભદેવ બ્રાહ્મણુના કથન અનુસાર સમજવુ પ્રત્રજ્યા લઈને તેણે અગિયાર અગેાના અભ્યાસ કર્યો અને અન્તે તે સિદ્ધ, બુદ્ધ, મુક્ત, શીતલીભૂત અને સમસ્ત દુ:ખાથી રહિત થઇ ગયા. ૫ સૂ૦ ૩ ll
શ્રી ભગવતી સૂત્ર : ૯