Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११३० ९ सू० ३ शिवराजर्षिचरितनिरूपणम्
३७५
यत्रैत्र सहस्राम्रवनम् उद्यानम् आसीत् यत्रैव श्रमणो भगवान् महावीरः आसीत् - तत्रैव उपागच्छति, उपागत्य श्रमणं भगवन्तं महावीर त्रिःकृत्वः आदक्षिणपद क्षिणं करोति कृत्वा 'वंदइ, नमसर, वंदित्ता, नमंसित्ता, नच्चासन्ने, नाइदूरे जाव पंजलिउडे पज्जुवास' वन्दते, नमस्यति, वन्दित्वा नमस्थित्वा नात्यासन्नेन प्र त्यासन्ने, नातिदूरे यावत् विनयेन शुश्रूषमाणो नमस्यन प्राञ्जलिपुटो भूत्वा पर्युपास्ते । ' तर णं समणे भगवं महावीरे सिवस्स रायरिसिस्स तीसे य महतिमहालियाए जाव आणाए आराहए भवइ' ततः खलु श्रमणो भगवान् महावीरः शिवस्य राजर्षेः तस्याश्च महातिमहालयायाम् - अतिविशालायां यावत्, पर्षदि धर्मकथां कथयति, अत्र सर्वा धर्मकथा वक्तव्या धर्मकथाया अवधिमाह - 'आणाए आराहओ गच्छत्ता समणं भगवं महावीर तिक्खुत्तो आग्राहिणपयाहिणं करेइ' और निकल कर वह वहां सहस्राम्रवन उद्यान में पहुंचा कि जहां श्रमण भगवान् महावीर विराजमान थे. वहां पहुंच कर उसने श्रमण भगवान् महावीर को प्रदक्षिणा पूर्वक तीन बार वन्दना की - नमस्कार किया वन्दना, नमस्कार करके वह न उनसे अधिक दूर और न अधिक पास किन्तु समुचित स्थान पर दोनों हाथजोड कर जाकर खडा हो गया'तरणं समणे भगवं महावीरे सिवस्स रायरिसिस्स तीसे य महतिमहा लियाए जाव ओणाए आराहए भवइ' तब श्रमण भगवान् महावीर ने शिवराजऋषि को उस बड़ी विशाल परिषदा में धर्मकथा कही - यहां पर सर्व धर्मकथा कहनी चाहिये यावन् 'आणाए आराहओ भवइ ' वह
गये.. " उवागच्छित्ता समणं भगवं महावीरं तिक्खुतो आयाहिणपयाहिण करेइ. ” त्यां भ्र्धने तेथे आदक्षिणु अहक्षिणा पूर्व श्रमायु भगवान भडाવીરને વદણા કરી, નમસ્કાર કર્યા. વણા નમસ્કાર કરીને તે તેમનાથી અધિક દૂર પણ નહીં અને બહુ નજીક પણ નહી', એવાં ઉચિત સ્થાને બન્ને हाथ लेडीने अलो रह्यो " तएण समणे भगव महावीरे सिवस्स रायरिसिस्स तीसे य महतिमहालयाए जाव आराइए भवइ " त्यार माह श्रभाणु भगवान મહાવીરે તે શિવરાજઋષિને તે ઘણી વિશાળ પરિષદમાં ધમ દેશના સંભળાવી અહી. સવ ધમ થાનુ વર્ણન કરવુ જોઇએ તે તેમની ધર્મદેશના સાભળીને તેમની આજ્ઞાને આરાધક થઈ ગયે આ સૂત્રપાઠ પર્યન્તનું કથન અહી ગ્રહણ કરવુ જોઈએ. તેની સાથે આ સૂત્રપાઠને ચેાજિત કરીને તેનુ વિસ્તૃત વર્ણન ઔપપાતિક સૂત્રના ૫૬ માં પઢની મે' જે પીયૂષવિષ`ણી ટીકા લખી છે. તેમાંથી જોઈ લેવુ... નીચેને સૂત્રપાઠ પૂર્વોક્ત સૂત્રપાઠ સાથે અહી' ાજવા જોઇએ
શ્રી ભગવતી સૂત્ર : ૯
"