Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
---
-
प्रमैयचन्द्रिका टीका श० ११ उ०९ ० ३ शिवराजषिचरितनिरूपणम् ३७३ थस्य ग्रहणतया-अवधारणतया, यदा नामगोत्रस्य श्रवणेनापि महाफलं भवति तदा अभिगमनवन्दनादेः कथैवका, 'तंगच्छामिणं समणं भगवं महावीरं वंदामि जाव पज्जुवासामि' तत् तस्मात् कारणात्-गच्छामि खलु श्रमणं भगवन्तं महावीरं वन्दे, यावत्-नमस्यामि, पर्युपासे, 'एयं णे इहभवेय, जाव भविस्सइ तिकटु एवं संपे. हेइ, संपेहित्ता, जेणेव तावसावसहे तेणेव उवागच्छइ, उवागच्छित्ता, तावसावसहं अणुप्पविसई एतत् खलु भगवदभिगमनादिकं श्रेयः कारणम्, इहभवे च, परभवे च यावत्-आनुगामिकतया भविष्यति, इति कृत्वा एवमुक्तप्रकारेण संपेक्षते-विचारएक धार्मिक वचन के श्रवण से कितना बडा फल जीवों को प्राप्त नहीं होता होगा। अवश्य ही कोई अनिर्वचनीय महाफल प्राप्त होगा-इसमें तो कुछ कहना ही नहीं है । तात्पर्य यह है कि जब नाम गोत्र के श्रवण से भी महाफल होता है तो अभिगमन वन्दना आदि से तथा महार्थ के ग्रहण एवं अवधारण से जीव को महाफल प्राप्त होता ही है-इस में तो कहना ही क्या है। 'तं गच्छामि णं समणं भगवं महावीरं वंदामि, जाव पज्जुवासामि' इसलिये मैं जाऊं और उन श्रमण भगवान महावीर को वंदना करूं यावत्-नमस्कार करूं-और उनकी पर्युपासना करूं 'एयं णे इह भवे य जाव भविस्तइत्ति कटु एवं संपेहेइ ' ये मेरे लिये इस भव में शरणभूत होगें और परभव में भी शरणभूत होगें-ऐसा शिवराज ऋषिने विचार किया 'संपेहित्ता जेणेव तावसावसहे तेणेव उवागच्छह, उवागच्छित्ता तावसावसहं अणुप्पविसह' इस प्रकार विचार करके वह પણ ધાર્મિક વચનના શ્રવણથી પ્રાપ્ત થતાં ફળની તે વાત જ શી કરવી ? તેમની દેશના સાંભળવાથી તે જીવને અવર્ણનીય મહાફળની અવશ્ય પ્રાપ્તિ થતી જ હશે આ કથનનું તાત્પર્ય એ છે કે જેના નામગાત્રના શ્રવણથી પણ મહાફલ પ્રાપ્ત થતું હોય, તેમની પાસે જઈને વંદણા નમસ્કાર આદિ કરવાથી અને તેમની સમક્ષ ધર્મતત્વનું શ્રવણ કરવાથી જીવને અત્યંત મહાફળની પ્રાપ્તિ થાય તેનું કલ્યાણ થઈ જાય-એમાં નવાઈ પામવા જેવું છે ! " तं गच्छामि ण समण भगव महावीर धंदामि, जाव पवासामि" મારે તે શ્રમણ ભગવાન મહાવીરની સમક્ષ જવું જોઈએ. તેમને વંદણ અને नभ२४।२ ४२१। नये. मन तेभनी प्युपासना ४२वी . “ एयणे इहभवे य जाव भविस्सइ त्ति कटु एवं संपेहेइ" म ४२वाथी । ममा भने પરભવમાં મારું કલ્યાણ થશે. તેમને શરણે જવામાં જ મારું શ્રેય રહેલું છે. ("संपेहेत्ता जेणेव तावसावसहे देणेव उवागच्छइ, उवागच्छित्ता तावसावह' अणुप्पविसह" मा प्रभा विया२ अरीने ते ज्या तासाश्रम तो त्यांना
શ્રી ભગવતી સૂત્ર: ૯