Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७२
भगयतीसूत्रे यावत -चिन्तितः, कल्पितः, पार्थितः, मनोगतः संकल्पः, समुदपद्यत-समुत्पन्न:'एवं खलु समणे भगवं महावीरे, आदिगरे, तित्थगरे. जाव सम्वन्नू सबदरिसी, आगासगएणं चक्कणं जाव सहसंबवणे उज्जाणे अहापडिरूवं जाव विहरइ' एवं खलु श्रूयते-श्रमणो भगवान महावीरः आदिकरः-धर्मस्य आदिकर्ता, तीर्थकरो यावत्सर्वज्ञः, सर्वदर्शी, आकाशगतेन चक्रेण यावत्-सहस्राब्रवने उघाने यथाप्रतिरूपं यावत् अभिग्रहम् अभिगृह्य, विहरति, 'तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्स जहा उववाइए जाव गहणयाए' तत् महाफलम् अत्यन्तं श्रेयः खलु भविष्यति तथारूपाणाम् अहंता भगवतां नामगोत्रस्य यथा औपपातिके प्रतिपादनं कृतं तथैवात्रापि प्रतिपत्तव्यम् , यावत्-एतस्य धार्मिकवचनस्य यदा श्रवणतयापि, महाफलं भवति, तदा किमुत वक्तव्यम् , अभिगमनवन्दनादेः, महा. इसके बाद उस शिवराजऋषि को यह इस प्रकार का आध्यात्मिकआत्मगत यावत्-चिन्तित, कल्पित, प्रार्थित, मनोगत संकल्प उत्पन्न हुआ-'एवं खलु समणे भगवं महावीरे आदिगरे तित्थगरे जाव सम्वन्नू सव्वदरिसी आगासगएणं चक्केणं जाव सहसंपवणे उज्जाणे अहापडिरूवं जाव विहरइ' मुझे ऐसा सुनने में आया है कि धर्म के आदि कर्ता, तीर्थकर यावत्-सर्वज्ञ, सर्वदशी श्रमण भगवान महावीर आकाशगत धर्मचक्र से युक्त हुए सहस्राम्रवन नाम के उद्यान में यथाप्रतिरूप अवग्रह ग्रहण कर विचरते हैं 'तं महाफलं खलु तहारूवाणं अरहंताणं नामगोयस्स जहा उववाहए जाव गहणयाए' तो जैसा औपपातिक सूत्र में कहा गया है उसके अनुसार तथारूप अर्हन्तों के नाम गोत्र के श्रवण से जीवों को अत्यन्तश्रेय होनेरूप जप फल की प्राप्ति होती है तो फिर બાદ તે શિવરાજઋષિને આ પ્રકારને આધ્યાત્મિક (આત્મગત), ચિન્હિત, लियत प्रार्थित म भने गत विद्या पन्न थयो- “ एव' खलु समणे भगव' महावीरे आदिगरे तित्थगरे जाव सम्वन्नू सव्वदरिसी आगासगएण' चक्केणं जाव सहसंबवणे उज्जाणे अहापडिरूव जाव विहरइ" में से सासन्यु छ है ધર્મના આદિ કર્તા, તીર્થંકર, સર્વજ્ઞ, અને સર્વદશી" શ્રમણ ભગવાન મહાવીર સહસ્ત્રાપ્રવન નામના ઉદ્યાનમાં યથાપ્રતિરૂપ (સાધુને યોગ્ય એવી) આજ્ઞા લઈને વિચારી રહ્યા છે. તેમનું ધર્મચક વિગેરે આકાશમાં ચાલે છે. "तं महाफल खलु तहारूवाण' अरहंताण भगवताणं नामगोयस्स जहा उववाइए जाव गहणयाए” मो५ति सूत्रमा ह्या अनुसारनु समस्त थन मही ગ્રહણ કરવું જોઈએ- “આ પ્રકારના અહંત ભગવંતના નામ ગોત્રના શ્રવણ માત્રથી જ જે અતિશય મહાફળની પ્રાપ્તિ થાય છે, તે તેમના એક
શ્રી ભગવતી સૂત્ર : ૯