Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेन्द्रका टीका श० ११ उ० ४ सू० १ कुम्भीकजीवनिरूपणम्
भाणियन्वं' एवं पूर्वोक्तरीत्या यथा पलाशोदेश के पलाशसम्बन्धिजीववक्तव्यता तृतीयोदेश के भणिताः तथाऽत्रापि भणितव्यम्, तथा च कुम्भिकः एकपत्रावस्थायाम् एकजीवः, द्वयादिषत्रावस्थायां तु अनेकजीवो भवति, इत्यादिकं स्वयमूहनीयम्, किन्तु - 'नवर ठिई जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वासपुडुतं, सेसं तंत्र' नवरं - पलाशापेक्षया कुम्भिकस्य विशेषस्तु-स्थितिः आयुष्यं जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन वर्षपृथक्त्वम् वर्षद्वयादारभ्य नव वर्ष पर्यन्तम् शेष ं तदेवपलाशोक्तवदेव बोध्यम् । अन्ते गौतमो भगवद्वाक्यं सत्यापयन्नाह - ' सेवं भंते ! सेवं भंते! त्ति' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव, हे भदन्त । तदेवं भवदुक्तं सत्यमेव वर्तते इति । सू० १ ॥
२९१
इति श्री विश्वविख्यात जगवल्लभादिपदभूषित बालब्रह्मचारी 'जैनाचार्य ' पूज्यश्री घासीलाल प्रतिविरचिता श्री " भगवती " सूत्रस्य प्रमेयचन्द्रिका ख्यायां व्याख्यायां एकादशशतकस्य चतुर्थोदेशकः समाप्तः ॥ ०११-४॥
प्रभु कहते हैं- ' एवं जहा पलासुद्देसए तहा भाणियम्बे, नवरं ठिई जहणे अतोमुत्तं उक्कोसेणं वासपुहत्तं सेसं तं चेव, सेवं भंते ! सेवं भंते! ति ' हे गौतम! पूर्वोक्तरीति के अनुसार जैसा पलाशोदेशक में कहा गया है, उसी प्रकार से वह सब विषय यहां पर भी कहना चाहिये । तथाच कुम्भिक एकपत्रावस्था में एक जीववाला होता हैं और दो आदिरूप अनेक पत्रावस्था में अनेक जीववाला होता है। इत्यादि सब विषय समझ लेना चाहिये । किन्तु पलाशापेक्षया जो इस प्रकरण में विशेषता है वह स्थिति को लेकर है । यहां स्थिति जघन्य से अन्तर्मुहूर्त की है और उत्कृष्ट से वर्षपृथक्त्व - दो वर्ष से लेकर नौ
भडावीर प्रभुने। उत्तर- ' गोयमा !” हे गौतम! " एवं जहा पलासुए तहा भाणियव्वे, नवर ठिई जहण्णेणं अतोमुहुत्त, उक्कोसेणं वास्रपुहत, सेसं तं चेत्र ) डे गौतम । पूर्वोक्त पलाशदेिशमां पलाशवर्ती वा विषे જેવું કથન કરવામાં આવ્યું છે, એવુ' જ કથન અહી· કુભિકવર્તી જીવા વિષે પશુ કરવુ જોઇએ. એટલે કે એક પત્રાવસ્થાવાળા કુભિકમાં એક જીવ હાય છે, બે, ત્રણ આદિ પત્રાવસ્થાવાળા ભિકમાં અનેક જીવા હાય છે, ઇત્યાદિ સમસ્ત કથન અહીં ગ્રહણુ કરવુ જોઇએ. પરંતુ પલાશેદ્દેશક કરતાં આ ઉદ્દેશામાં સ્થિતિની અપેક્ષાએ જ નીચે પ્રમાણે વિશેષતા છે—ભિકવતી જીવાની જઘન્ય સ્થિતિ અન્તર્મુહૂતની અને ઉત્કૃષ્ટ સ્થિતિ વષ પૃથકત્વની હોય
શ્રી ભગવતી સૂત્ર : ૯