Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२६
भगवतीसूत्रे बहूनि वर्षशतानि, बहूनि वर्षसहस्राणि अनुभव भोगान् , हृष्टतुष्टः परमायुष्य पालय 'इटनणसंपरिबुडे हस्थिणापुरस्स नगरस्स अन्नेसिं च बहूणं गामागरनगर जाव विहराहित्ति कटु जयजयसई पउंजइ' इष्टजनसंपरिटतो हस्तिनापुरस्य नगरस्य अन्येषां च बहूनां ग्रामाकरनगर यावत् सन्निवेशकर्बटादिषु विहर इति कृत्पा जयजय शब्द प्रयुक्ते । 'तए णं से सिवभद्दे कुमारे राया जाए महया हिमवंतमलयमंदरमहिंदसारे, चण्णओ जाव विहरई' ततःखलु स शिवभद्रः कुमारो राजा जातः महाहिमवान् इव महान् तथा मलयः मलयाचलनामकः पर्वतविशेषः, मन्दरः-मेरुः, महेन्द्रः शक्रादिः देवराजः तद्वत् सारः प्रधानो यः स तथा भूत्वा वर्णकः अस्य वर्णनम् अन्यराजवर्णवदवसेयम् , यावत् विहरति-तिष्ठति ॥मू० १॥ के बीच धरण के समान रहो और मनुष्यों के बीच भरत के समान रहो. अनेक वर्षातक, सेकडो वर्षा तक, हजारों वर्षों तक तुम भोगों कों भोगो। तथा संतुष्ठचित रहकर दीर्घ आयु प्राप्त करो। 'एवं इट्ठजण संपरिबुडे हस्थिणापुरस्स नगरस्स अन्नेसिं च वरणं गामागरनगर जाव विहराहित्ति कटु जय जय सद्द पउंजई' इष्टजनों से परिवृत होकर तुम हस्तिनापुर के और दूसरे देशों के ग्राम, नगर सनिवेश, कर्बट आदि कों में सुखपूर्वक विहार करो। इस प्रकार कह कर उसने पुनः जय जय शब्द का प्रयोग किया। इस प्रकार के शुभाशीर्वादों से युक्त हुआ वह 'से सिवभद्दे कुमारे राया जाए, मया हिमवंतमलयमंदरमहिंदसारे वगओ जाव विहरइ' वह शिवभद्रकुमार राजा हो गया महान् हिमवान् पर्वत के समान महान् वह बन गया. मलयाचल पर्वत, मन्दरसुमेरु एवं महेन्द्र देवराज के जैसा वह राजाजनों में प्रधान हो गया. इसका वर्णन अन्यराजाओं के वर्णन के जैसा जानना चाहिये ॥सू०१॥ જેમ રહેજે. અનેક વર્ષો સુધી, સેંકડે વર્ષો સુધી, હજારો વર્ષો સુધી તું ભેગને ભેગવ્યા કર અને સંતુષ્ટ રહીને દીર્ધાયુ પ્રાપ્ત કર.”
" एवं इट्ठजणसंपग्वुिडे हथिणापुरस्स नगरस्त अन्नेसिं च बहूण गामागरनगर जाव विहराहि त्ति कटु जयजयस पउंजइ" ट अनाथी बीएन (यात થઈને) તુ હસ્તનાપુરના અને બીજાં દેશનાં ગ્રામ, નગર, સન્નિવેશ, કર્નાટ આદિમાં સુખપૂર્વક વિચરતે રહે.” આ પ્રમાણે કહીને તેણે ફરીથી તેને જય पायर्या मारीत पिताना शुमाशाह सहित “से सिवभहमारे राया जाए"
शिवद्र कुमार २ सये.. “ महया हिमवंतमलयमंदरमहिंदसारे वण्णओ जाव विरह" ते महान हिमालयन २३ महान 45 गयो, भरयायत પર્વત, પંદર (સુમેરુ) અને મહેન્દ્રના જે તે રાજાઓમાં મુખ્ય બનીને શોભવા લાગે. તેનું વર્ણન અન્ય રાજાઓના વર્ણન અનુસાર સમજવું પાસુ ૧૫
શ્રી ભગવતી સૂત્ર : ૯