Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ सू०३ शिवराजर्षिचरितनिरूपणम् ३५३ कल्पितः, प्रार्थितः, मनोगतः संकल्पः समुदपद्यत-समुत्पन्नः-'अत्थिण ममं अइ सेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए सत्तदीवा, सत्तसमुद्दा, तेण परं वोच्छिन्ना दीवाय, समुदाय, एवं संपेहेइ' अस्ति-सम्भवति खलु मम अतिशयं ज्ञानदर्शनं समुत्पन्नम ,-यत् एवं खलु निश्चयेन अस्मिन् लोके सप्तैव द्वीपाः सप्तैत्र समुद्राश्च सन्ति, तेनपर-तदरिक्ता व्युच्छिन्नाः-अस्तित्वशून्याः न विद्यमानाः, द्वीपाश्च, समुद्राश्च इत्येवं संप्रेक्षते-विचारयति, 'एवं संपेहेत्ता आयावणभूमीओ पच्चोरुहइ, पच्चोरुहेत्ता बागलवथनियत्थे, जेणेव सए उडए, तेणेव उवागच्छद' एवं संप्रेक्ष्य-पूर्वोक्तरीत्या विचार्य आतापनभूमितः प्रत्यारोहति-प्रत्यवतरति, आतापनभूमितः प्रत्यवाह्य-प्रत्यवतीर्य वल्कलवस्त्रनिवासितः परिहितवल्कलवस्त्रः सन् यत्रैव स्वको-निना उटन:-पर्णकुटी आसीत् , तत्रैवोपागच्छति, 'उवागच्छित्ता सुबहुं लोहीलोहकडाहकडुच्छुयं जाव भंडगं किढिणसंकाइयं च गेण्हइ' उपागत्य 'अस्थि णं मम अइसे से नाणदसणे समुप्पन्ने, एवं खलु असि लोए सत्तदीवा सत्तसमुदा तेण परं वोच्छिन्ना दीवाय समुदा य एवं संपेहेइ' मुझे अतिशय ज्ञान और दर्शन उत्पन्न हुआ है, इससे मुझे ऐसा विचार आता है कि इसलोक में सात ही बीप और सात ही समुद्र हैं। इनसे अधिक न बीप हैं और न समुद्र है । ' एवं संपेहेत्ता आयाधणभूमिओ पच्चोरुहइ' ऐसा विचार कर के वह उसी समय आतापनभूमि से नीचे उतर आया और पच्चोरुहिता वागलवस्थनियाथे, जेणेव सए उडए तेणेव उवागच्छह ' उतर कर उसने त्वचा-वृक्ष की छाल के वस्त्रों को पहिरा, और फिर जहां अपनी झोपड़ी थी-वहां वह आ गया 'उवाच्छित्ता सुबहुं लोहीलोहकडाहकडच्छुयं जाव भंडगं किठिण. यिन्तित, पित, प्रार्थित माने भनागत स४८५ उत्पन्न थयो , “अथिण ममं अइसेसे नाणदसणे समुप्पन्ने, एवं खलु अस्सिं लोए सत्तदीवा सत्त समुहा, ते परं वोच्छिन्ना दीवा य समुहा य एवं सपेहेइ" भने भतिशय ज्ञान भने દર્શન ઉદ્ભવ્યું છે તેથી હું જોઈ શકું છું કે આ લેકમાં સાત જ દ્વીપ અને સાત જ સમુદ્રો છે. તેનાથી અધિક દ્વીપ પણ નથી અને સમુદ્ર ५५ नथी. "एवं संपेहेत्ता " मा प्रमाणे विचार जरीने “ आयावणभूमीओ पञ्चोरहइ " ते मातापना भूमि ५२थी नीये मा०ये.. " पचोरुहित्ता वागलवत्थनियत्थे, जेणेव सए उडए तेणेव उवागच्छइ " नीचे उतरीने तेथे १८४८१ ( आनी છાલનાં વસ્ત્રો) પહેર્યા અને જ્યાં પિતાની ઝૂંપડી હતી ત્યાં તે આ. " उथागच्छित्ता सुबहु लोही लोहकडाहकहुच्छुयं जाव भंडगं किढिणसंकाइयं
શ્રી ભગવતી સૂત્ર : ૯