Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ १०३ शिवराजर्षिचरितनिरूपणम् ३६१ अस्मिन् लोके सप्तैव द्वीपाः सप्तव समुद्राश्च सन्ति, तेन पर व्युच्छिन्ना द्वीपाश्च समुद्राश्चेति। 'तएणं तस्स सिवस्स रायरिसिस्स अंतिए, एयमहं सोचा निसम्म तंचेव सव्वं भाणियव्यं जाव तेण पर वोच्छिन्ना दीवा य, समुदाय तं णं मिच्छा' ततः खलु तस्य शिवस्य राजर्षेः अन्तिके-समीपे एतमर्थ-पूर्वोक्तार्थ श्रुत्वा, निशम्य -हृदिअवधार्य तदेव-पूर्वोक्तरीत्या सर्व भणितव्यम् , यावत्--अस्मिन् लोके सप्तैव द्वीपाः, सप्तैव समुद्राः सन्ति, तेन पर व्युच्छिन्ना द्वीपाश्च, समुद्राश्चेति, तत् खल्लु सर्व मिथ्या असत्यमेव, तथा च शिवराजर्षिणा यत् प्रतिपादितं-सप्तव द्वीपाः सप्तैव समुद्रा इति, तन्मियैव तदन्येषामपि द्वीपसमुद्राणां सद्भावादितिभावः तदेव विशदयन्नाह-'अहं पुण गोयमा ! एचमाइक्वामि, जाव परूवेमि'द्वीप हैं और सात ही समुद्र हैं- इनके आगे ओर द्वीप समुद्र नहीं हैं-'तएणं तस्स सिवस्त रापरिसिस्स अंतिए एयमढे सोच्चा, निसम्म तचेव सव्वं भाणियब्वं, जाव तेण परं वोच्छिन्ना, दीवा य समुदा य, तं गं मिच्छा' सो इस शिवराजऋषि के पास इस प्रकार की बात को सुनकर जो वे लोग ऐसा कहते हैं-यहां पर पूर्वोक्त सघ कथन कहना चाहिये यावत् इनके द्वीप समुद्र नहीं हैं-सो उनका ऐसा कथन सब मिथ्या है। शिवराजऋषि का ऐसा कथन मिथ्या इसलिये है कि इनके आगे भी अन्य द्वीप और समुद्रों का सद्भाव है । इसी बात को सूत्रकार विशदरूप से प्रकट करने के लिये कहते हैं-' अहंपुण गोयमा! एवमाइक्वामि, जाव परूवेमि' हे गौतम ! मैं तो ऐसा कहता हूं यावत्-ऐसा भाषण करता हूं ऐसा प्रज्ञापित करता हूं, एवं ऐसा प्ररूपित करता हूँ कि ' एवं खलु जंबुद्दीवादिया दीवा, लवणादिया समुद्दा, સમુદ્રો છે. ત્યાર બાદ બીજે એકે દ્વિપ પણ નથી અને સમુદ્ર પણ નથી. " तरण तस्स सिवस्स रायरिसिम्स अतिए एयम8 सोच्चा, निसम्म तंचेव जाव सव्व भाणियव्वं, जाव तेण परं वोच्छिन्ना, दीवा य समुदा य, तं ण मिच्छा" શિવરાજ ઋષિની પાસે આ પ્રકારની વાત સાંભળીને અને હૃદયમાં ધારણ કરીને તે લેકે “ત્યાર બાદ દ્વીપ પણ નથી અને સમુદ્ર પણ નથી” આ સૂત્રપાઠી પર્યન્તનું જે કથન કરે છે, તે તેમનું કથન સત્ય નથી પણ મિથ્યા કથન જ છે. શિવરાજર્ષિનું આ કથન મિથ્યા હેવાનું કારણ એ છે કે આ સાત દ્વીપ અને સાત સમુદ્રો ઉપરાંત બીજા પણ અસંખ્યાત દ્વીપ અને સમુદ્રો આ લોકમાં અસ્તિત્વ ધરાવે છે. એ જ વિષયનું સૂત્રકાર હવે વિસ્તારપૂર્વક પ્રતિપાદન કરે છે
“अहं पुण गोयमा ! एवमाइक्खामि, जाव परुवेमि" 3 गौतम ! તે એવું કહું છું, એવું પ્રતિપાદન કરું છું, એવું પ્રજ્ઞાપિત કરું છું અને
શ્રી ભગવતી સૂત્ર: ૯