Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६८
भगवतीस्त्रे तं णो इणढे समझे ?' हे देवानुप्रियाः ! अस्ति-संभवति खलु मम अतिशयं ज्ञानं दर्शनं यावत् दर्शनं समुत्पन्नम्-एवं खलु अस्मिन् लोके सप्तव द्वीपा, सप्तैव समुद्राः सन्ति, तेन पर व्युच्छिन्नाः द्वीपाश्च, समुद्राचेति, तत् नायमर्थः समर्थः नैतत् संभवति, 'समणे भगवं महावीरे एवमाइक्खइ जाव परूवेई' श्रमणो भगवान् महावीरः, एवं-वक्ष्यमाणमकारेण आख्याति-यावत्-भाषते, प्रज्ञापति, प्ररूपयति एवं खलु एयस्स सिवस्स रायरिसिस्स छठें छटेणं, तंचेव जाव भंडनिक्खेवं करेइ, करेत्ता हथिणापुरे नयरे सिंघाडगजान समुदाय' एवं खलु पूर्वोक्तरीत्या एतस्य शिवस्य राजर्षेः षष्ठषष्ठेन पूर्वोक्तरीत्या यावत्-अनिक्षिप्तेन दिक्चक्रबालेन आतापयतः अन्यदा कदाचित् तदावरणीयानां कर्मणां क्षयोपशमेन ईहापोहमार्गगगवेषणं कुर्वतः विभङ्गो नाम अज्ञानं समुत्पन्नम्, तेन विभङ्गज्ञानेन इणढे समढे' हे देवानुमियो ! मुझे अतिशय ज्ञान और दर्शन उत्पन्न हुआ हैं सो उनसे मैं ऐसा जानता हूं कि इस लोक में सात द्वीप और सात समुद्र हैं, इनके विना द्वीप समुद्र नहीं है-सो ऐसा उनका यह कथन ठीक नहीं है ! परन्तु-'समणे भगवं महावीरे एवमाइक्खइ' श्रमण भगवान् महावीर ने जो ऐसा कहा है यावत् प्ररूपित किया है कि ' एवं खलु एयस्स रायरिसिस्स छटुं छटेणं तं चेव जाव भडनिक्खेवं करेइ, करित्ता हस्थिणापुरे नयरे सिंघाडग जाव समुद्दा य' इस राजऋषि शिव को जो कि निरन्तर छ8 छह की तपस्या के द्वारा दिक्चक्रवाल व्रत की आराधना के निमित्त आतापना लेता रहता था अन्यदा कदाचित् तदावरणीय कर्मों के क्षयोपशम से ईहा, अपोह, मार्गण एवं गवेषणा करते तं णो इणठे सम?” “पानुप्रियो ! भने भतिशय ज्ञान भने शन ઉત્પન્ન થયું છે. તેના પ્રભાવથી હું એવું જાણું દેખી શકું છું કે આ લેકમાં સાત જ દ્વીપ અને સાત જ સમુદ્રો છે. ત્યાર બાદ એકે દ્વીપ પણ નથી અને સમુદ્ર પણ નથી ” તે શિવરાજષિનું આ કથન સત્ય નથી, તેમનું 24॥ ४थन तो मिथ्याथन ४ छ. ५२न्तु “ समणे भगव महावीरे एवमाइक्खइ, जाव परूवेइ" श्रमाय मावान महावीर से छे ( यात) मेवी ५३ ५९॥ ७२ छ - " एव खलु एयस्स सिवस्स रायरिसिस्स छ ठेण तंचेव जाव भंडनिक्खेव करेइ, करित्ता हथिणापुरे नयरे सिंघाडग जाव समुहा य"
આ શિવરાજર્ષિ કે જે નિરન્તર છને પારણે છઠ્ઠની તપસ્યા દ્વારા દિશાચકવાલ વ્રતની આરાધનાને નિમિત્ત આતાપના લેતાં હતાં, તેમને કઈ એક સમયે અવધિજ્ઞાનાવરણીય કર્મોને ક્ષયે પશમ થયે. તેથી ઈહા, અપહ, માગણ
શ્રી ભગવતી સૂત્ર : ૯