Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६६
भगवतीसूत्रे र्णान्यपि, सगन्धान्यपि, अगन्धान्यपि, सरसान्यपि, अरसान्यपि, सस्पर्शान्यपि, अस्पर्शान्यपि, अन्योन्यबद्धानि, अन्योन्यस्पृष्टानि यावत् समभरघटतया कि तिष्ठन्ति ? एवमेव-तथैव-पूर्वोक्तरीत्या यावत्-स्वयम्भूरमणसमुद्रपर्यन्तेष्वपि सर्वेषु द्वीपेषु समुद्रेषु च द्रव्याणि सवर्णान्यपि, अवर्णान्यपि, सगन्धान्यपि, अग. धान्यपि, सरसान्यपि, अरसान्यपि, सस्पर्शान्यपि, अस्पर्शान्यपि, अन्योन्यबद्धानि, अन्योन्यस्पृष्टानि यावत् समभरघटतया तिष्ठन्ति किम् ? भगवानाह-'जाव हंता, अस्थि' हे गौतम! यावत्-धातकीखण्डे द्वीपे, स्वयम्भूरमणसमुद्रपर्यन्तेच हन्तसत्यम् , अस्ति-संभवति-द्रव्याणि पुद्गलात्मकानि वर्णगन्धरसस्पर्शसहितानि भवन्ति, धर्मास्तिकायादीनिच द्रव्याणि वर्णगन्धरसस्पर्शरहितानि भवन्ति, तानि च उभयान्यपि अन्योन्यबद्धानि, अन्योन्यस्पृष्टानि यावत् समभरघटतया तिष्ठन्तीति भावः 'तएणं सा महतिमहालिया महच्चपरिसा समणस्स भगवओ महावीरस्स अंतिए एयमह सोच्चा निसम्म हट्टतुट्ठा समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता नमंसित्ता, जामेव दिसं पाउन्भूआ, तामेव दिसं पडिगया' ततः खलु सा. या गौतममहावीरयोः प्रश्नोत्तरसमये तत्रस्थिता सा महातिमहालया-अतिविशाला महापर्षत् श्रमणस्य भगवतो महावीरस्य अन्तिके-समीपे एतम्-पूर्वोक्तम् यह है कि जीवादिक समस्त मूर्त अमूर्त द्रव्य लोकाकाश में परस्पर में संघद्ध और स्पृष्ट होकर रहते हैं फिर भी ये अपने २ स्वभाव को नहीं छोडते हैं । अतः इस प्रकार से रहने में इनमें किसी भी प्रकार की बाधा नहीं आती है। 'तएणं सा महतिमहालिया महच्चा परिसा समणस्स भगवओ महावीरस्स अंतिए एयमई सोच्चा निसम्म हतुहा समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता नमंसित्ता जामेव दिसं पाउन्भूयातामेव दिसं पडिगया' इस प्रकार गौतम एवं महावीर के प्रश्नोत्तर के समय में वहां उपस्थित हुए अतिविशाल जनपरिषदा श्रमण भगवान् આ કથનનું તાત્પર્ય એ છે કે જીવાદિ સમસ્ત મૂર્ત અમૂર્તદ્રવ્ય લોકાકાશમાં પરસ્પરની સાથે સંબદ્ધ અને સ્પષ્ટ થઈને રહે છે, છતાં પણ તેઓ પિતપિતાને સ્વભાવ છોડતાં નથી. તેથી આ પ્રમાણે કહેવામાં તેમને કઈ બાધ નડતી નથી.
" तएणं सा महतिमहालिया महच्चा पारिसा समणस्स भगवओ महावीरस्स अतिए एयमट्ट सोच्चा निसम्म हतुवा समणं भगव महावीर वंदह, नमसइ, वंदित्ता, नमंसित्ता जामेव दिस पाउभूया-तामेव दिस पडिगया" गीतम સ્વામી અને મહાવીર પ્રભુ વચ્ચે આ પ્રકારના જે પ્રશ્નોત્તરે થયા; તે ત્યાં ઉપસ્થિત થયેલી વિશાળ જનપ્રખદાએ સાંભળ્યા. આ પ્રકારની વાત સાંભ
શ્રી ભગવતી સૂત્ર : ૯