Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ९ सू०३ शिवराजर्षिचरितनिरूपणम् ३६५ न्ति ? भगवानाह-'हंता, अत्थि' हे गौतम ! हन्त-सत्यम् , अस्ति-सम्भवति खलु द्रव्याणि पुद्गलात्मकानि, वर्णगन्धरसस्पर्शवन्ति सन्ति, धर्मास्तिकायादीनि च द्रव्याणि अवर्णाऽगन्धाऽरसाऽस्पर्शानि सन्ति, तानि च उभयानि द्रव्यानि अन्यो. न्यबद्धानि, अन्योन्यस्पृष्टानि यावत् समभरघटतया तिष्ठन्ति, गौतमः पृच्छति'अस्थिणं भंते !लवणसमुद्दे दवाई सवन्नाई पि, अवन्नाई पि, सगंधाई पि अगंधाई पि, सरसाई पि, अरसाइं पि, सफासाई पि, अफासाई पि, अन्नमन्नबद्धाई, अन्नमन्नपुट्ठाई जाव घडताए चिट्ठति ?' हे भदन्त !अस्ति संभवति खलु लवणसमुद्रे द्रव्याणि सवर्णान्यपि, अवर्णान्यपि, सगन्धान्यपि, अगन्धान्यपि, सरसान्यपि, अरसान्यपि, सस्प
न्यपि, अस्पर्शान्यपि अन्योन्यबद्धानि, यावत् समभरघटतया तिष्ठन्ति किम् ? भगवान् आह-हंता अस्थि' हे गौतम हन्त, सत्यम् , अस्ति-संभवति खलु लवणसमुद्रे पुद्गलात्मकानि द्रव्याणि वर्णगन्धरसस्पर्शसहितानि भवन्ति, धर्मास्तिकायादीनिच द्रव्याणि वर्णगन्धरसस्पर्शरहितानि भवन्ति तानिच उभयान्यपि परस्परवद्धानि परस्परस्पृष्टानि, यावत् समभरघटतया तिष्ठन्ति, इतिभावः । गौतमः पृच्छति'अत्थिणं भंते ! धायइसंडे दीवे दव्वाइं सवन्नाई पि, अपन्नाई पि, सगंधाई पि, अगंधाईपि, सरसाइपि, अरसाइपि, सफासाइपि, अफासाई पि, अन्नमन्नबद्धाई, अन्नमन्नपुट्ठाई जाव घडताए चिट्ठति? एवं चेव जाव सयंभूरमणसमुद्दे ?' हे भदन्त ! अस्ति-संभवति खलु धातकीखण्डे द्वीपे द्रव्याणि सवर्णान्यपि, अबवाचक है। उसी प्रकार से जीवपुद्गलादिक द्रव्य क्या इस जम्बूद्वीप में इसी प्रकार से भरे होकर रहते हैं ? इसके उत्तर में प्रभु कहते हैं-'जाव हंता, अत्थि' है गौतम ! जंबूद्वीप से लेकर धातकीखण्ड में और स्वयं भूरमण समुद्र तक में अर्थात्-समस्त असंख्यात द्वीपसमुद्रों में वर्ण, गंध, और रस स्पर्श युक्त पुद्गल द्रव्य एवं वणे, गंध, रस, स्पर्श रहित धर्मास्तिकायादिय द्रव्य ये दोनों प्रकार के द्रव्य अन्योन्य घद्ध एवं अन्योन्य स्पृष्ट होकर यावत्-समभर घट की तरह रहते हैं । तात्पर्य कहने का
અર્થનું વાચક છે ) એજ પ્રમાણે શું છવપુદ્ગલાદિક દ્રવ્ય પણ આ જ બૂઢીપમાં સંપૂર્ણ રૂપે ભરેલું રહે છે ખરું ?
महावीर प्रभुना उत्त२-" जाव हता, अत्थि" 3 गौतम ! दीपथा લઈને ધાતકી ખંડ પર્યન્તમાં અને સ્વયંભૂરમણ સમુદ્ર પર્યનતના અસંખ્યાત દ્વીપ સમુદ્રોમાં વર્ણ, ગંધ, રસ અને સ્પેશયુક્ત પુદ્ગલ દ્રવ્ય, અને વર્ણ ગંધ, રસ અને સ્પર્શરહિત ધર્માસ્તિકાયાદિક દ્રવ્ય, આ બંને પ્રકારનાં દ્રવ્ય અન્ય બદ્ધ અને અન્ય પૃષ્ટ થઈને સમભર ઘડાની જેમ રહે છે.
શ્રી ભગવતી સૂત્ર: ૯