Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५६
भगवतीसूत्रे वेइ'-भोदेवानुप्रियाः ! एवं खलु पूर्वोक्तरीत्या शिको राजर्षिः एवं-वक्ष्यामाणप्रकारेण आख्याति-यावत्-भाषते, प्रज्ञापयति, प्ररूपयति यत् -'अत्थिणं देवाणुप्पिया ! ममं अतिसेसे नाणदंसणे जाव तेण पर वोच्छिन्ना दीवा य, समुद्दा य, से कहमेयं मन्ने एवं?' भोदेवानुमियाः ! अस्ति संभवति खलु मम अतिशयं ज्ञानदर्शनं यावत् समुत्पन्नम्-यत्-अस्मिनलोके सप्तव द्वीप्ताः, सप्तैव समुद्राश्च, तेन पर-तदरिक्ताः व्युच्छिन्ना द्वीपाश्च समुद्राश्चेति, तत् कथमेतत् मन्ये एवं ? शिवराजर्षिप्रतिपादितं पूर्वोक्तं विषयं कथं यथार्थतया मन्ये ? इति भावः युक्तरभावात् , अत्र मन्ये इति क्रियापदं वितर्कार्थेमयुक्त वेदितव्यम् , ' तेणं कालेणं, तेणं समएणं सामी समोसढे, परिसा जाब पडिगया' तस्मिन् काले, तस्मिन् खलु देवाणुप्पिया! सिवे रायरिसी एवं आइक्खइ, जाव पख्वेह' हे देवानुप्रियो ! शिव राजऋषि इस प्रकार से कहता है भाषण करता है, प्रज्ञापित करता है और प्ररूपित करता-कि 'अस्थिण देवाणुप्पिया! ममं अइसेसे नाणदंसणे जाव तेग पर वोच्छिन्ना, दीवा य, समुदायसे कहमेय मन्ने एवं ' हे देवानुप्रियो ! मुझे अतिशय ज्ञान और दर्शन उत्पन्न हुआ है-सो उनसे मैंने ऐसा जाना है और देखा है कि इस लोकमें सात ही द्वीप हैं और सात ही समुद्र हैं इन के बाद न द्वीप हैं न और समुद्र हैं। सो शिवराजऋषि के द्वारा प्रतिपादित पूर्वोक्त विषय को यथार्थ रूप से युक्ति के अभाव में हम कैसे माने। यहां मन्ये' यह क्रियापद वितीर्थ में प्रयुक्त हुआ है। तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा जाव पडिगया' जब परस्पर में लोगों की इस प्रकार से प्पिया ! सिवे रायरिसी एवमाइक्खइ, जाव परूवेइ" देवानुप्रिये! शिष રાજર્ષિ આ પ્રમાણે કહે છે, ભાખે છે, પ્રજ્ઞાપિત કરે છે અને પ્રરૂપણ કરે छ , “ अस्थिण देवाणुपिया ! ममं अइसेसे नाण दसणे जाव तेण परं वोच्छिन्ना, दीवा य, समुद्दा य-से कहमेय मन्ने एवं?" हेवानुप्रियो ! भने मतिशय જ્ઞાન અને દર્શન ઉત્પન્ન થયું છે. તેના પ્રભાવથી હું એવું જાણું અને દેખી શકું છું કે આ લેકમાં સાત જ દ્વીપ અને સાત જ સમુદ્રો છે. તે સિવાય બીજા દ્વીપ કે સમુદ્રો નથી. ” તે શિવરાજ ત્રાષિ દ્વારા પ્રતિપાદિત આ વિષયને યુક્તિના અભાવે કરીને યથાર્થ રૂપે કેવી રીતે માની શકાય ? અહીં " भन्थे” यापह वितथिमा १५२॥यु छे.
___“ तेणं कालेणं तेण समएणं सामी समोसढे, परिसा जाव पडिगया" જ્યારે લેકેમાં આ પ્રકારની ચર્ચા ચાલી રહી હતી, તે કાળે અને તે સમયે
શ્રી ભગવતી સૂત્ર : ૯