Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टोका श० ११ उ० ९ सू० २ शिवराजषिचरितनिरूपणम् ३४१ राजर्षिः द्वितीयषष्ठक्षपणं षष्ठभक्ततपः उपसम्पद्य-अङ्गीकृत्य खलु विहरतितिष्ठति, 'तएणं से सिवे रायरिसी दोच्चे छटक्खमणपारणगंसि आयावणभूमीओ पच्चोरुहइ' ततः खलु स शिवो राजर्षिः द्वितीये षष्ठक्षपणपारणके षष्ठतपः पारणसमये आतापनभूमितः प्रत्यवरोहति-अवतरति, 'पच्चोरुहेत्ता, एवं जहा पढमपारणगं' आतापनभूमितः प्रत्यवरुह्य-अवतीय, एवं-पूर्वोक्तरीत्या यथाप्रथमपारणके प्रतिपादितं तथैव अत्रापि द्वितीयपारण के प्रतिपत्तव्यम् , किन्तु'नवर दाहिणगं दिसं पोक्खेइ, पोक्खेत्ता, दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं, सेसं तंचेव आहारमाहारेइ' नवरम् पूर्वदिशाप्रोक्षणापेक्षया विशेपस्तु दक्षिणां दिशं प्रोक्षयति-जलादिना सिञ्चति, प्रोक्ष्य जलादिना अभिषिच्य, दक्षिणस्याः दिशः यमो महाराजः प्रस्थाने प्रस्थितं शेषं तदेव-पूर्वदिशोक्तत्रदेव उवमंपज्जित्ता णं विहरह' इस के बाद उस शिव राजऋषिने द्वितीय छट्ठभक्त तप की आराधना की 'तएणं से सिवे रायरिसी दोच्चे छट्टक्खमणपरणगंसि आयावणभूमिओ पच्चोरुहा ' इसके अनन्तर जब उसने उस द्वितीय छट्ट तपस्या का पारणा किया तब वह इसके पहिले आतापनभूमि से उतरा और पच्चोरुहित्ता एवं जहा पढमपारणगं' उतर कर जिस प्रकार से उसने प्रथम पारणा के दिन काम किया उसी प्रकार से इस द्वितीय पारणा के दिन भी वही सब काम किया. परन्त इस पारणा में यही विशेषता रही कि इसमें इसने 'दाहिणगं दिसं पोक्खेइ० ' दक्षिणदिशा का जलादि से सिंचन किया और सिंचन करने के बाद उस दिशा के लोकपाल हे यम महाराज से ऐसी प्रार्थना की, इस दिशा के लोकपाल यम महाराज धर्मकार्य में प्रवृत्त हुए मुझ रायरिसी दोच्चे छक्खमणपारणगंसि आयावणभूमीओ पच्चोरुहड" । બીજા છઠના પારણાને દિવસે તે શિવરાજર્ષિ આપના ભૂમિ પરથી નીચે अतो. " पच्चोरुहित्ता एवं जहा पढमपारणगं" त्या२ मा प्रथम पाने દવસે જે જે વિધિ તેણે કરી હતી, તે તે વિધી તેણે બીજા પારણાને દિવસે પણ કરી. પરંતુ આ બીજા પારણાની વિધિમાં આટલી જ વિશેષતા હતી" दारिणगं दिसं पोक्खेइ० या" मा मते ते दक्षिण हिशान न વડે સિંચીને તે દિશાના યમ મહારાજ નામના કપાલને એવી પ્રાર્થના કરી કે “ તમે ધર્મસાધનમાં પ્રવૃત્ત થયેલા આ શિવરાજર્ષિની રક્ષા કરો.” ત્યાર બાદનું સમસ્ત કથન પ્રથમ પારણાના કથન અનુસાર સમજવું. અહીં પૂર્વ દિશાને બદલે દક્ષિણ દિશામાં જેટલાં કન્દ મૂળ, છાલ, પાન, ફૂલ, ફળ, બીજ અને લીલી વનસ્પતિ મળે, તે ગ્રહણ કરવા માટે તેમણે યમલેકપાલની
શ્રી ભગવતી સૂત્ર : ૯