Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४४
भगवतीसूत्रे दिशं प्रोक्षयति उत्तरस्याः दिशो वै श्रमणो महाराजः प्रस्थाने प्रस्थितं शिवं राजर्षिम् अभिरक्षतु शेषं तदेव यावत् , ततः पश्चाद् आत्मना आहारम् आहरति ।।सू० २॥
शिवराजर्षिसिद्धि वक्तव्यता॥ मूलम्-तए णं तस्स सिवस्स रायरिसिस्स छठं छठेणं अनि क्खित्तेणं दिसाचकवालेणं जाव आयावेमाणस्स पगइभदयाए जाव विणीययाए अन्नया कयाइं, तयावरणिजाणं कम्माणं खओवसमेणं ईहापोह मग्गणगवेसणं करेमाणस्स विभंगे नाम अन्नाणे समुप्पन्ने, सेणं तेणं विभंगनाणेणं समुप्पन्नेणं पासइ, अस्सि लोए, सत्तदिवे, सत्तसमुद्दे, तेण परं न जाणइ, न पासइ, तएणं तस्स सिवस्स रायरितिस्स अयमेयासवे अज्झस्थिए जाव समुप्पजित्था,-अस्थिणं ममं अइसेसे नाणदंसणे समुप्पन्ने, एवं खलु अस्सि लोए, सत्तदीवा, सत्तसमुद्दा, तेण परं वोच्छिन्ना दीवा य, समुद्दा य, एवं संपेहेइ, संपेहिता, आयावणभूमीओ पच्चोरुहइ, पच्चोरुहेत्ता, वागलवत्थनियत्थे जेणेव सए उडए, अनुसार ही सब कृत्य किया ऐसा अपने आप समझ लेना चाहिये परन्तु यहां पर उसने उत्तर दिशा का प्रोक्षण किया और उस दिशा के लोकपाल वैश्रमण महाराज से धर्मकार्य में प्रवृत्त हुए अपनी रक्षा करने की प्रार्थना की इस के बाद का और सब कथन जैसा पूर्वदिशा फे प्रकरण में प्रथम पारणा के अवसर पर कहा जा चुका है वैसा ही जानना चाहिये इस के याद अन्त में उसने पारणा किया ॥सू० २॥ વખતે તેણે ઉત્તર દિશામાં જળનું સિંચન કરીને ઉત્તર દિશાના લેકપલ વૈશ્રમણ મહારાજને એવી પ્રાર્થના કરી કે “ધર્મકાર્યમાં પ્રવૃત્ત થયેલા આ શિવ રાજર્ષિની આપ રક્ષા કરજે,” ત્યાર બાદનું સમસ્ત કથન પહેલા છઠ્ઠના પારણાના કથન અનુસાર સમજવું. “ ત્યાર બાદ તેણે પિતે ભોજન કરીને પારણું કર્યું,” આ સૂત્રપાઠ સુધીનું સમસ્ત કથન અહીં ગ્રહણ કરવું જોઈએ. સૂત્ર ૨
શ્રી ભગવતી સૂત્ર : ૯