Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ०९ सू० १ शिवरामर्षिचरितनिरूपणम् ३२५ अञ्जलिं कृत्वा शिवभद्रं कुपार युवराज जयेन विजयेन वर्द्ध यति, 'बद्धावेत्ता ताहि इवाहि, कंताहि पियाहि जहा उववाइए कोणियस्स जाव परमाउं पालयाहि' वर्द्धयित्वा ताभिः इष्टाभिः कान्ताभिः, यथा औषपातिके कूणिकस्य प्रतिपादित तथैव शिवभद्रस्यापि प्रतिपत्तव्यम् , यावत् मनोज्ञाभिः मनोमाभिः वागभिः अन, वरतम् अभिनन्दंश्च अभिष्टुवंश्च एवमावादीत् जयजयनन्द ! जयजय भद्र ! जयजयनन्द ! भद्रंते, अजितं जय, जितं पालय, जितमध्ये बस, अजितं च जय शत्रुपक्ष, जितं च पालय मित्रपक्षम् , जितविघ्नोऽपि च वस तत् देव ! स्वजनमध्ये इन्द्रइन देवानाम्, चन्द्रइव ताराणाम् , धरणइन नागानाम् , भरतइच मनुष्याणाम् , जैसा जचने लग गया. इस के बाद उसने दोनों हाथ जोड़कर नमस्कार किया और उस शिवभद्र राजा को जय विजय शब्दों से बधाइ दी. 'बद्धावेत्ता ताहिं इटाहिं, कंताहिं, पियाहिं जहा उधवाइए कोणियस्स जीव परमाउं पालयाहि' वधाई देकर फिर उसने उन इष्ट, कान्त, प्रिय, यावत् मनोज्ञ एवं मनोम वचनों द्वारा जैसा कि औपपातिक सूत्र में कूणिक राजा के लिये दिया है वैसा ही शुभाशीर्वाद शिवभद्र को दिया-ऐसे ही वचनों द्वारा उसने उसका अभिनन्दन एवं स्तवन करते हुए कहा-'जय जय नन्द ! जय जय भद्र ! जय जय नन्द ! भहं ते, अजितं जय, जितं पालय, जिय मध्ये वस' अजितं च जय-शत्रुपक्षको जीतो, मित्रपक्ष का पालन करो, स्वजनों के बीच तुम देवों की बीच इन्द्र के समान रहो, तारागणों के बीच चन्द्रमा के समान रहो, नागदेवों ત્યાર બાદ તેણે બન્ને હાથ જોડીને તેને નમસકાર કર્યા અને “તારે જ हो! ता! वि०४५ ," मेवा नाही तेने धान्य. " वद्धावेचा ताहिं इटाहिं कंताहिं, पियाहिं जहा उववाइए कोणियस्स जाव परमाउ पालयाहि " ત્યાર બાદ તેણે તેને આ પ્રકારના ઈષ્ટ, કાન્ત, પ્રિય, મનેશ, અને મનેમ વચન દ્વારા શુભાશીર્વાદ દીધાં. ઔપાતિકસૂત્રમાં કૃણિક રાજાને જેવાં આશીર્વાદ દેવામાં આવ્યાનું લખ્યું છે, એવાં જ આશીર્વાદ અહીં શિવભદ્ર કુમારને આપવામાં આવ્યાં, એમ સમજવું જેમ કે–
"जय जय नन्द ! जय जय भद्र! जय जय नन्द ! भद्रं ते, अजित जय, जित पालय, जियमध्ये वस" "इन-! तु शत्रुपक्ष ५२ विक्ष्य प्रास કરજે મિત્ર પક્ષનું પાલન કરજે, દેની મધ્યે જેમ ઈન્દ્ર શોભે તેમ તું સ્વજને વચ્ચે શોભજે, તારાગણેની વચ્ચે રહેલા ચન્દ્રની જેમ તું રહેજે, નાગોની વચ્ચે રહેતા ધરણની જેમ તું રહેજે, મનુષ્યની વચ્ચે તું ભરતની
શ્રી ભગવતી સૂત્ર : ૯