Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१६
भगवती सूत्रे
जगा, संमज्जगा, निमज्जगा, संपक्खालगा, उद्धकंडूगा अहोकंड्यगा दाहिणकूलगा उत्तरकूलगा' होत्रिका:- अग्निहोत्रिणः, पोत्रिका:- वस्त्रधारिणः, कौत्रिका:भूमिशायिनः, यज्ञकिनः - यज्ञयाजिनः, श्राद्धकिनः - श्राद्धकारकाः, स्थलकिनःभोजनपात्रधारकाः, 'हुंबउट्ठा' कुण्डिकश्रमणाः कुण्डिकाधारिणः 'हुंबउट्ठा' इति देशीयोऽयं शब्दः, दन्तोलूखलिकाः दन्ता एव उलूखलमित्र उलूखलं येषां ते तथा दन्तैश्वर्वपित्वा फलमोजिन इत्यर्थः, उन्मज्जकाः- जलोपरितरणमात्रेण स्नानकर्त्तारः, समज्जकाः - असकृज्जलोपरितरणेन ये स्नान्ति ते, निमज्जकाः जले क्षणं निमज्य स्नानकारिणः, संप्रक्षालकाः -ये मृत्तिकादि घर्षणपूर्वकमङ्गानि प्रक्षालयन्ति ते, ऊर्ध्वकण्डूयकाः- नामेरुपरि खर्जूकारिणः, अधः कण्डूयकाः- नाभेरधः खर्जूकारकाः, दक्षिणकूलकाः पूर्वाभिमुखगामिन्या गङ्गायाः दक्षिणतटवास्तव्याः उत्तरकूलकाः हैं " होत्रिक - अग्निहोत्री, पोत्रिक-वस्त्रधारी, कोत्रिक - भूमिपर सोनेवाले, यज्ञकी - यज्ञयाजी, श्राद्धकी श्राद्धकारक, स्थल की - भोजनपात्रधारक, हुंबउड' कुण्डिकाधारी, 'हुंब उट्ठ ' यह देशीयशब्द है, दन्तोलूखलिक-उलूखल के समानदातोंवाले अर्थात् दान्तों से ही चबाकर फलों का भोजन करनेवाले, उन्मज्जक-जल के ऊपर तैरने मात्र से स्नान करनेवाले, समज्जक- बार बार जलके ऊपर तैरने मात्रसे स्नान करलेवाने निमज्जक - जल में क्षण भर डुबकी लगाकर स्नान करनेवाले, संप्रक्षालक - पहिले मृत्तिकादि से शरीर को रगड कर बाद में अङ्गो का प्रक्षालन करनेवाले, ऊर्ध्वकं यक - नाभि के ऊपर के अंगों का खुजानेवाले, अधःकंडूक- नाभि से नीचे के अङ्गों को खुजानेवाले, दक्षिण- कूलक- पूर्वाभिमुखगामी गंगा के दक्षिण तटपर रहनेवाले,
,
St
त्रि-भित्री, पत्रि-वस्त्रधारी, मैत्रि४-भूमियर शयन उरनारा, यज्ञडी-यज्ञ ४२नारा, श्राद्धी - श्राद्ध १२नारा, स्थसडी-लोभनपात्रधार, हुमउट्ठ-डिप्रधारी ( उभउसधारी ) “ हुँ म उ " આ ગામઠી શબ્દ છે. દન્તલખલિક-દાંત વડે ચાવીને જ ફળાના આહાર કરનારા, ઉન્મજ૩પાણીના ઉપર તરીને જ સ્નાન કરનારા, સમજ્જક-વાર'વાર પાણી ઉપર તરીને જ સ્નાન કરનારા, નિમજ્રક-જલમાં ક્ષશુલર ડૂબકી મારીને સ્નાન કરનારા, સ’પ્રક્ષાલક-પહેલાં શરીર પર માટી આદિ ચાળીને, ત્યાર માદ શરીરનુ” પ્રક્ષાલન કરનારા, ઉકડૂયક-નાભિથી ઉપર રહેલાં અંગેાને જ ખજવાળનારા, અધઃકહ્રયક-નાભિથી નીચે રહેલાં અગાને જ ખજવાળનારા, દક્ષિણફૂલક-પૂર્વ દિશામાં વહેતી એવી ગંગા નદીને દક્ષિણ કિનારે રહેનારા, ઉત્તરકૂલક–ગંગા નદીના ઉત્તર કિનારે રહેનારા, શ`ખમાયક-શ'ખ વગાડનારા
શ્રી ભગવતી સૂત્ર : ૯