Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२२
भगवतीसूत्रे तताखलु स शिवो राजा द्वितीयमपि वारं कौटुम्बिकपुरुषान् शब्दयति-आवयति, शन्दयित्वा एवं वक्ष्यमाणप्रकारेण अवादी-'खिप्पामेव भो देवाणुप्पिया! सिवभहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह' भो देवानुप्रियाः ! क्षिप्रमेव शीघ्रातिशीघ्रमेव शिवभद्रस्य कुमारस्य महार्थ-महाप्रयोजनम् , महायबहुमूल्यम्-अतीव महत्त्वपूर्णम् , महार्ह-महतां योग्यम् , विपुलं-प्रचुरंराजाभिषेकम् राजत्वयोग्यां सामग्रीम् उपस्थापयत-समानयत, 'तएणं ते को डुबियपुरिसा तहेव जाव उवट्ठवेति' ततःखलु ते कौटुम्बिापुरुषा-आज्ञाकारिणः तथैव शिवस्याज्ञानुसारमेव यावत् शिवभद्रस्य कुमारस्य महाथ महाय महाहं विपुलं राजाभिषेकम्राजाभिषेकोत्सवससामग्रीम् उपस्थापयन्ति-समायोजयन्ति 'तएणं से सिवे राया कोडंबियपुरिसे सद्दावेइ ' शिव राजाने पुनः उन कौटुम्पिकपुरुषों को बुलाया 'सहावित्ता एवं वयासी' और बुलाकर फिर से उसने उनसे ऐसा कहा-'खिप्पामेव भो देवाणुप्पियो! सिवभहस्स कुमा. रस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह' हे देवानुप्रियो ! तुम लोग अब पहुतजल्दी शिवभद्रकुमार के निमित्त महाप्रयोजन साधक बहुमूल्य महत्व पूर्ण तथा महापुरुषों के योग्य ऐसी प्रचुर राजस्व योग्य सामग्री को उपस्थित करो। 'तएणं ते कौटुंबियपुरिसा तहेव जाव उवट्टवेति' इसके बाद ही उन कौटुम्पिकपुरुषोंने आज्ञाकारी-जनोंने-शिवराजा की आज्ञा के अनुसार ही यावत्-शिवभद्रकुमार के निमित्त महाप्रयोजनवाली, बहुमूल्य, महत्वपूर्ण तथा महापुरुषों के योग्य ऐसी प्रपुर राजत्व योग्य सामग्री को उपस्थित कर दिया 'तएणं से सिवे राया अणेगगणनायग-दंडनायग जाच ____ “तएण ते सिवराया दोञ्चपि कोडुपियपुरिसे सहावेइ” त्यामा
शिव राज त म ५३वाने की मालाच्या एवं वयासी" मन भने । प्रभारी - " सिप्पामेव भो देवाणुप्पिया! सिवभहस्स कुमारस्स महत्थं महग्ष महरिह विउल रायाभिसेय उवटुवेह" हेवानुप्रियो ! તમે બની શકે એટલી ત્વરાથી શિવભદ્ર કુમારને નિમિત્તે મહા પ્રોજન સાધક બહુ મૂલ્ય, મહત્વપૂર્ણ તથા મહા પુરુષને એવી વિપુલ રાયાलिपे साभश्री. ५स्थित ४२१. "तएण ते कोडुपियपुरिसा तहेव जाप उबटुवे ति" त्या२ मा टुमि पुरुषा-
मामे-शिप शनी આજ્ઞા અનુસાર શિવભદ્રકુમારને નિમિત્તે મહા પ્રજનવાળી, બહુમૂલ્ય, મહત્વપૂર્ણ તથા મહાપુરુષોને યોગ્ય એવી શક્યાભિષેકને યોગ્ય સામગ્રીઓ उपस्थित रीद्वधी. “तएण से सिवे राया अणेगगणनायग-दंडनायग जाप
શ્રી ભગવતી સૂત્ર : ૯