Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श० ११ ७० ९ सू० १ शिवराजर्षिचरितनिरूपणम् ३१५ दिवसे मादुष्पभायां रजन्यां रजन्याः प्रभातकाले इत्यर्थः यावत् सूर्ये जलति प्रकाश माने सति 'सुबहुं लोहीलोहकडाहकडुच्छुयंतंबियं, तावसभंडगं घडावेत्ता, सिवभई कुमारं रज्जे ठावेत्ता' सुबहु-अनेकम् , लोहीलोहकटाह-कडुच्छुकम् , ताम्रकम् , तापसभाण्डकं श्रमणपात्रं घटयित्वा-विरचय्य, शिवभद्र कुमार राज्ये स्थापयित्वा युवराजपदे अभिषिच्य 'तं सुबहुं लोहोलोहकटाहकडच्छुयं तंबियं तावसभंडगं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति'-तत् सुबहु अनेकं लौही-लोहकटाह-कडुच्छुकं ताम्रक, तापसभाण्डकं गृहीत्वा ये इमे अग्रे वक्ष्यमाणा गङ्गाकूले गङ्गायास्तटे वानप्रस्थाः बने भवा वानप्रस्था प्रस्थानम् अवस्थितिः येषां ते वानप्रस्थाः, ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-संन्यस्तरूपाणां चतुर्णामाश्रमाणां मध्ये तृतीयाश्रमवर्तिनः वानप्रस्थाः, तापसाः तपस्विनो भवन्ति-निवसन्ति 'तंजहाहोत्तिया, पोत्तिया, कोत्तिया, जन्नई, सई, थालई, हुंबउटा दंतुक्खलिया, उम्मतब मैं “ सुबहुं लोहीलोहकडाहकडुच्छुय, तंवियं, तावसभंडगं घडावेत्ता, सिवभई कुमारं रज्जे ठवित्ता' अनेक लोही लोहकटाह, कडुच्छुक, तांबे का श्रमणपात्र-इन सब को बनवाकर और शिवभद्र राजकुमार को राज्य में स्थापित कर-राज्यपद में अभिषिक्त कर ' त सुबई लोहीलोहकटाहकडुच्छुयं तंबियं तावसभंडगं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति' तथा उस लोहकटाह, कडुच्छुथ एवं तांबे का कमण्डलु-तापसभाण्ड, लेकर जोये गंगाके तटपर वानप्रस्थ-ब्रह्मचर्य, गृहस्थ, वानप्रस्थ और संन्यस्तरूपचार आश्रमों में से तृतीय आश्रमवती तापस रह रहे हैं कि जिनके नाम इस प्रकार से ३दावा भां3, त्यारे “ सुबहुं लोहीलोह कडाहकडुच्छुय, तंबियं, तावस भंडग घडावेत्ता, सिवभई कुमार रज्जे ठवित्ता" atढानी मने बाढी, खोड કડાહીએ, અને ચમચા તથા તાંબાના શ્રમણગ્ય પાત્ર તૈયાર કરાવીને શિવભદ્ર રાજકુમારને રાજગાદીએ બેસાડીને-તેને રાજ્યાભિષેક કરીને, “ सुबहुं लोही लोहकटाहकडुच्छुयं तंबियं तावसभंडगं गहाय जे इमे गंगाकुले वाणपत्थ। तावसा भवंति " ते सोढी, दानी ४ी, यमया मने तमान भ3 (५सपात्र) सधने, ॥ तटमा २ वानप्रस्थ (प्रझायर्याश्रम, ગૃહસ્થાશ્રમ, વાનપ્રસ્થાશ્રમ અને સંન્યસ્ત આશ્રમ રૂપ ચાર આશ્રમમાંથી ત્રીજો આશ્રમ) તાપસ રહે છે, અને જે તાપસનાં નામ નીચે પ્રમાણે છે, (તેમની સાથે હું પણ તાપસ બનીને રહીશ, એ સંબંધ અહીં ગ્રહણ કરવો જોઈએ)
શ્રી ભગવતી સૂત્ર: ૯