Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
--
-
-
प्रमेयचन्द्रिका टीका २० १५३० ९ सू० १ शिवराजषिचरितनिरूपणम् ३१९ करेमाणा विहरंति' आतपनाभिः-सूर्यातपे क्रियमाणाभिः, पञ्चाग्नितापैः-पश्चा. ग्नीनां ये तापास्तैः 'अंगालसोल्लियंपित्र इति, अङ्गारेषु पक्वमिव 'कंदुसोल्लियं पित्र' इति, कन्दुः-चणकादिर्जनपात्रम् , तत्र पक्वमित्र, कट्ठसोल्लियं पिव' इति काष्ठे-काष्ठाग्नौ पक्वमिव आत्मानं-शरीरं कुर्वन्तौ विहरन्ति-तिष्ठन्तोति । 'तत्थ णं जे ते दिसापोक्खियतावसा तेसिं अंतिए एंडे भवित्ता दिसापोक्खियतावसत्ता पब्वइत्तए' तत्र तेषु पूर्वोक्तेषु खलु ये ते दिशाप्रोक्षिण स्तापसाः सन्ति तेषा मन्तिके-समीपे मुण्डो भूत्वा दिशा मोक्षकतापसतया प्रव्रजितुं प्रव्रज्यां ग्रहीतुं मम श्रेयः इति पूर्वेणान्वयः, 'पन्चइएविय णं समाणे अयमेयाख्वं अभिग्गहं अभिगिहिस्सामि'-प्रबजितोऽपि च खलु सन् प्रव्रज्या ग्रहणानन्तम् इममेतद्रूपम् वक्ष्य. माण स्वरूपम् अभिग्रहम् अभिग्रहीष्यामि-स्वीकरिष्यामि,-तदेवाह-'कप्पइ मे करेमाणा विहरंति' सूर्य के आतप में की गई आतापनाओं से पंचाग्नितापों से-चारों दिशाओं में-अपनी चारों ओर जलाई हुई अग्नियों के और ऊपर में तपते हुए सूर्य के तापों से अंगारों से पकाये हुए कन्दु-चना भूजने के पात्र में भूजे गये की प्रकार, तथा लकड़ी की अग्नि में पकाये गये की तरह अपने शरीर को कर रहे हैं। सो इनमें जो दिसापोक्खियतावसा तेसिं अंतिए मुंडे भवित्ता दिसापोक्खियतावसत्ता पव्वइत्तए' दिशाप्रोक्षी तापस हैं उनके पास जाऊं और मुंडित होकर मैं दिशामोक्षक तापसरूप से प्रव्रज्या को धारण करलं इसी में मेरी भलाई है ! 'पवइए वि य णं समाणे अयमेयारवं अभिग्गहं अभिगिहिस्सामि' और जब में दीक्षा ले लूंगा-तब दीक्षा लेते ही मैं इस प्रकार के इस अभिग्रह को धारण कर लूंगा, "कप्पह मे કરતા હતા, પંચાગ્નિતા વડે-એટલે કે પોતાની ચારે દિશાઓમાં આગ સળગાવીને તથા ઉપર તપી રહેલા સૂર્યના તાપથી આતાપના લેતા હતા, આ રીતે આતાપનાનું સેવન કરીને તેઓ ચણું શેકવાના પાત્રમાં શેકાતા ચણાની જેમ, તથા કાષ્ઠના અગ્નિમાં પકાવવામાં આવતી વસ્તુની જેમ પોતાના शरीरने मातापनगन्य पी। पयाडी २६॥ ता. " दिसापाक्खियतावसा तेसिं अंतिए मुंडे भवित्ता दिसापाक्खियतावसत्ता पवइत्तए" मा प्रा२ना તાપોમાંથી જે દિશાક્ષી તાપસ છે, તેમની પાસે જઈને મુંડિત થઈને હું દિશા મોક્ષક તાપસરૂપ પ્રવજ્યાને અંગીકાર કરી લઉં, એમાં જ મારું श्रेय छे. “ पव्वइए वि य ण ममाणे अयमेयारूव अभिग्गह अभिगिहिस्सामि" દીક્ષા અંગીકાર કર્યા બાદ તુરત જ હું આ પ્રકારને અભિગ્રહ ધારણ કરીશ
શ્રી ભગવતી સૂત્ર : ૯