Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९०
भगवतीस्त्रे अथ चतुर्थोद्देशकः प्रारभ्यते
कुम्भिकसंबन्धिजीववक्तव्यता। मूलम्-"कुंभिए णं भंते! एगपत्तए किं एगजीवे, अणेगजीवे ? एवं जहा पलासुद्देसए तहा भाणियवे, नवरं ठिती जहपणेणं अंतोमुहत्तं, उक्कोसेणं वासपुहृत्तं, सेसं तंचेव, सेवं भंते! सेवं भंते ! त्ति। ॥सू० १॥ ___छाया-कुम्भिकः खलु भदन्त ! एकपत्रकः किम् एकजीवः, अनेकजीवः ? एवं यथा पलाशोदेशकस्तथा भणितव्यः, नवरं स्थितिः जघन्येन अन्तर्मुहूर्तम् , उत्कृष्टेन वर्षपृथक्वम् , शेषं तदेव, तदेवं भदन्त ! तदेवं भदन्त ! इति । ।सू०१॥
टीका-अथ चतुर्थ कुम्भिको देशमाह-'कुंभिए णं भंते ! इत्यादि, गौतमः पृच्छति-'कुंभिए णं भंते ! एगपत्तए कि एगजीवे, अणेगजीवे?' हे भदन्त ! कुम्भिकः खलु वनस्पतिविशेषः एकपत्रकः-एकपत्रावस्थायां किम् एकजीवो भवति? किंवा अनेकजीवो भवति ? भगवानाह-'एवं जहा पलासुद्देसए तहा
चोथे उद्देशेका प्रारंभ
कुंभक संबंधी जीववक्तव्यता "कुंभिए णं भंते ! एगपत्तए" इत्यादि
टीकार्थ-सूत्रकार ने इस सूत्रद्वारा कुम्भिकोद्देशक का प्रतिपादन किया है। इसमें गौतम प्रभु से पूछते हैं-'कुंभिए ण भंते एगपत्तए किं एगजीवे, अणेगजीवे' हे भदन्त ! जो वनस्पति विशेष कुम्भिक वनस्पति है- वह जब एक पत्रावस्था में रहती है तब क्या वह एक जीव युक्त होती है अथवा अनेक जीव युक्त होती है ? इस के उत्तर में
ચોથા ઉદેશાનો પ્રારંભ
કુંભિસ્થજીવ વક્તવ્યતા " कुंभिएणं भंते ! एगपत्तए" ४त्याल ટીકાઈ–હવે સૂત્રકાર સંગ્રહગાક્ત ચોથા કુંભિકે દેશકની પ્રરૂપણા કરે છે
गौतम स्वाभाना प्रश्न-" कुंभिएणं भंते ! एगपत्तए कि एगजीवे, अणेग. जीवे ?" हे सगवन् ! Hि नामनी २ वनस्पति थाय छ, ते न्यारे मे પત્રાવસ્થામાં હોય છે ત્યારે શું તે એક જીવથી યુક્ત હોય છે? કે અનેક જીવથી યુક્ત હોય છે ?
શ્રી ભગવતી સૂત્ર : ૯