Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१०
भगवतीसूत्रे च्छायं-मुखकारकशीतलच्छायायुक्तम् मनोरमम्-हृदयाहादकम्, स्वादुफलंस्वादिष्ट-फलयुक्तम् , अकण्टक-कण्टकरहितम् , पासादीयं-हृदयोल्लासजनकम् , यावत्-दर्शनीयम्-अतिरमणीयम् यतनया प्रतिक्षणं द्रष्टुं योग्यम् , अभिरूपम्-अभिमतम् अनुकूलं रूपं यस्य तत् पतिरूपम्-असाधारणरूपम् आसीत् , 'सस्थणं हत्थिणा. पुरे नयरे सिवे नाम राया होत्था, महया हिमवंत. वणओ' तत्र खलु हस्तिनापुरे नगरे शिवो राजा आसीत् , महाहिमवन्महामलयमन्दरमहेद्रसारः महाहिमवत्सदृशः सर्वराजश्रेष्ठः मलयाचलमन्दरमहेन्द्रवत्सारः प्रधानः, वर्णकः, अस्य वर्णनम् कूणिकवर्णनवद् अवसे यम् , 'तस्सणं सिवस्स स्नो धारिणीनामं देवी होत्था, सुकुमालपाणिपाया, वण्णओ' तस्य खलु शिवस्य राज्ञो धारिणीनाम देवी अग्रमहिषी शीतल छाया से युक्त एवं हृदयाह्लादकारक था. इसमें स्वादिष्ट फल थे, यहां की भूमि कण्टक आदि के उपद्रवों से रहित थी. यह हृदयोल्लासजनक यावत्-दर्शनीय-अतिरमणीय होने से प्रतिक्षग देखने योग्य, अभिरूप-अनुकूलरूपवाला एवं प्रतिरूप-असाधारणरूप से युक्त था 'तत्थ णं हस्थिणापुरे नयरे सिवे नाम राधा होत्था, महया हिमवंत. वण्णओ' उस हस्तिनापुरनगर में शिवनामका राजा था. यह विशाल हिमवान पर्वत के तुल्य समस्त राजाओं में श्रेष्ठ था. " मलयाचल मन्दर महेन्द्रवत्सारः" मलयाचल एवं सुमेरुपर्वत के जैसी इसकी विशिष्ट शक्ति थी. कूणिक राजा के जैसे इसका वर्णन समझना चाहिये ' तस्स णं सिवस्सरन्नो धारिणी नामं देवी होत्था, सुकुमाल पाणिपाया, वण्णओ' इस शिवराजा की शरिणी नामकी पट्टरानी थी. સુખદાયક શીતલ છાયાથી યુક્ત હતા અને હૃદયને આહલાદદાયક હતો. તેમાં સ્વાદિષ્ટ ફલે થતાં હતા, અને તે બાગ કંટક આદિ ઉપદ્રવથી બિલકુલ રહિત હતું. તે હૃદયમાં ઉલાસ ઉત્પન્ન કરનાર, દર્શનીય-અતિશય રમણીય હોવાથી પ્રતિક્ષણ દેખવા યોગ્ય, અભિરૂપ-અનુકૂલ રૂપવાળે અને પ્રતિરૂપअसाधारण सौय सपन्न हता. "तत्थ ण हथिणापुरे नयरे सिवे णामं राया होत्था, महया हिमवंत० वण्णओ" ते हस्तिनापुर नगमा शिव नमन। રાજા હતા, તે મહાન હિમાલયની જેમ સઘળા રાજાઓમાં શ્રેષ્ઠ હતે. “ मलयाचलमन्दर महेन्द्रवत् सारः" मायायस मने सुभेर ५ तनावी तेनी વિશિષ્ટ શક્તિ હતી. તેનું વર્ણન કૃણિક રાજાના વર્ણન પ્રમાણે સમજવુ. " तस्स ण सिवस्स रण्णो धारिणी णामं देवो होत्था, सुकुमालपाणिपाया, वण्णो " તે શિવ રાજાને ધારિણે નામની પટ્ટરાણ હતી. તેના હાથ અને પગ અત્યંત
શ્રી ભગવતી સૂત્ર : ૯