Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ०९ सू०१ शिवराजषिचरितनिरूपणम् ३११ आसीत् , सा च धारिणी सुकुमारपाणिपादा-अत्यन्तकोमलकरचरणा आसीत् , वर्णकः, अस्या वर्णनम् कूणिक देवीधारिणी वर्णनवद् अअसेयम् 'तस्स णं सिवस्स रन्नो पुत्ते धारणीए अत्तए सिवमदए नाम कुमारे होत्था तस्य खलु शिवस्य राज्ञः पुत्रः धारिण्याः आत्मजः शिवभद्रको नाम कुमारः आसीत् , सुकुमालपाणिपाए जहा मूरियकंत जाव पच्छुवेक्खमाणे विहरइ' स खलु शिवभद्रकः कुमारः सुकुमारपाणिपादः-अत्यन्तकोमलकरचरणः लक्षणव्यञ्जनगुणोपेतः इत्यादि कुमारस्य वर्णन यथा राजमश्नीये मूर्यकान्तस्य राजकुमारस्य वर्णनं कृतं तथैव अबसेयम् , यावत्-सः शिवभद्रको राजकुमारः राज्यं, राष्ट, सैन्यादिकंच प्रतीक्षमाणः प्रतीक्षमाणः- राज्यादिकस्य पौनःपुन्येन निरीक्षणं कुर्वन् विहरीत, तिष्ठति, तथा च स खलु शिवभद्रकः कुमारो युवराजश्थापि आसीत् शिवस्य राज्ञो राज्यंच, राष्ट्रच, यह धारिणीदेवी-पट्टरानी-इसके हाथ पैर अत्यन्त कोमलता से युक्त थे. इसका वर्णन कूणिक राजा के धारिणी के वर्णन जैसा जानना चाहिये. 'तस्स णं सिवस्त रणो पुत्ते धारिणीए अत्सए सिवभद्दए नाम कुमारे होत्था' इस शिवराजा का शिवभद्र नामका पुत्रथा. जो धारिणी की कुक्षि से उत्पन्न हुआ था 'सुकुमाल पाणिपाए जहा मुरियकंत जाव पच्चुवेक्खमाणे विहरइ' इसके हाथ पैर भी बहुत सुकुमार थे. लक्षणव्यञ्जनगुणों से यह युक्त था. इत्यादिरूप से कुमार का वर्णन जैसा राजप्रश्नीय में राजकुमार सूर्यकान्त का वर्णन किया गया है वैसा ही जानना चाहिये। यावत्-वह शिवभद्रराजकुमार अपने राज्यराष्ट्र और सैन्य आदिका पुनःपुनः निरीक्षण करता रहता था. तात्पर्य कहने का यह है कि शिवभद्र राजकुमार युवराज पद को भी કેમળ હતા. તેનું વર્ણન કૃણિક રાજાની મહારાણી ધારિણીના વર્ણન પ્રમાણે सभ४. “ तस्स ण सिवस्स रण्णो पुत्ते धारिणीए अत्तए सिवभहए नामं कुमारे होत्था" शिवरातन शिवमद्रनाभना मे मार हता, धारिशानी से G4-1 22 sal. “ सुकुमालपाणिपाए जहा सूरियकंत जाव पच्चुवेक्खमाणे विहरइ" ते ९:अने ५ घ! सुडोमा तi. उत्तम. क्षय ગુણેથી યુક્ત હતો. તે રાજકુમાર પિતાના રાજ્ય, રાષ્ટ્ર અને સિન્યનું વારંવાર નિરીક્ષણ કરતા રહેતા હતા, આ કથન પર્યન્તનું રાજ,શ્રીય સૂત્રમાં રાજકુમાર સૂર્યકાન્તનું જે વર્ણન કરવામાં આવ્યું છે. તે સમસ્ત વર્ણન અહીં ગ્રહણ કરવું આ કથનનું તાત્પર્ય એ છે કે તે શિવભદ્રકુમાર યુવરાજ પદને પણ શોભાવતે હતો. તે કારણે તે શિવ રાજાના રાજ્યની, રાષ્ટ્રની, સૈન્યની
શ્રી ભગવતી સૂત્ર : ૯