Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१२
भगवतीसूत्रे बलंच, वाहनंच, कोशंच, कोष्ठागारंच, पुरंच, अन्तःपुरंच जनपदंच स्वयमेव प्रतीक्षमाणो विहरति-इति भावः 'तएणं तस्स सिवस्स रन्नो अन्नया कयाई पुबरत्तावरत्तकालसमयंसि रज्जधुरं चिंतेमाणस्स अयमेयारूवे अज्झस्थिए जाव समुप्पज्जित्था' ततः खलु तस्य शिवस्य राज्ञः अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये-पूर्वरात्रस्य पश्चाद्भागे, राज्यधुरां-राज्यकार्यभार चिन्तयतो विचारयतः अयमेतद्रूपः वक्ष्यमाणप्रकारः आध्यात्मिकः आत्मगतः यावत्-चिन्तितः पार्थितः कल्पितः मनोगतः-संकल्पः-अध्यवसायः समुदपद्यत-समुत्पन्नः, तदेव संकल्पस्वरूपं प्रतिपादयितुमाह-'अत्थितामे पुरापोराणाणं जहा तामलिरस जाब पुत्तेहिंबड्डामि, पमूहिवामि, रज्जेणंवामि अस्ति तावद मम पुरा पुराणासुशोभित करता था इसलिये वह शिवराजा के राज्यका, राष्ट्र का, बल का, वाहन का, कोश का, कोष्ठागार का, पुर का, अन्तःपुर का, एवं जनपद का स्वयं ही बहुत अच्छी प्रकार से निरीक्षण करता रहता था 'तएणं तस्स सिवस्स रन्नो अन्नया कयाई पुव्वरत्तावरत्तकालसमयसि रज्जधुरं चिंतेमाणस्स अयमेयाल्वे अज्झस्थिए जाव समुप्पज्जिस्था' एक समयकी बात है जब कि वह शिवराजा अपने राज्य के कार्यभार का विचार करने में मग्न हो रहा था-तब उसे पूर्वरात्र के पश्चाद्भाग में यह इस प्रकार का आध्यात्मिक-आत्मगत यावत् चिन्तित, प्रार्थित, कल्पित, मनोगत संकल्प-अध्यवसाय उत्पन्न हुआ. वह संकल्प इस प्रकार से है-'अस्थि ता मे पुरापोराणाणं जहा तामलिस्स વાહનની, કેશની, કેષ્ઠાગારની, પુરની, અન્તઃપુરની અને જનપદની ઘણી જ સારી દેખભાળ રાખતો હતો.
“तएणं तस्स सिवस्स रण्णो अन्नया कयाई पुव्वरत्तावरत्तकालसमयसि रज्जधुर वितेमाणस्स अयमेयारूवे अज्झथिए जाव समु पज्जित्था” वेध એક દિવસે એવું બન્યું કે પૂર્વરાત્રિના પાછલા ભાગ દરમિયાન તે શિવ રાજા પિતાના રાજ્ય કારભારને લગતી કઈ બાબતનો વિચાર કરવામાં લીન થઈ ગયું હતું, ત્યારે તેના મનમાં આ પ્રકારને આધ્યાત્મિક–આત્મગત, ચિતિત, પ્રાર્થિત, કલ્પિત અને મને ગત અધ્યવસાય (વિચાર ) ઉત્પન્ન થયે. આધ્યાત્મિક આદિ શબ્દોને અર્થ આગળ જમાલીના પ્રકરણમાં આપ્યા પ્રમાણે સમજવો. તેને શો વિચાર ઉભળે તે સૂત્રકાર હવે પ્રકટ કરે છે
__“ अस्थि ता मे पुरा पोराणाणं जहा तामिलस्स जाव पुत्तेहिं वामि, पसूहि वड्डामि, रज्जेण वड्डामि" alan शतना पडेटा देशामा तामसिना
શ્રી ભગવતી સૂત્ર: ૯