Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० ६ सू०१ पद्मस्थजीवनिरूपणम् २९५
अथ षष्टोद्देशकः प्रारभ्यते
पद्मसम्बन्धिजीव वक्तव्यता। मूलम्-"पउमेणं भंते! एगपत्तए किं एगजीवे, अणेगजीवे ? उप्पलुद्देसगवत्तवया निरवसेसा भाणियबा, सेवं भंते ! सेवं भंते ! ति” ॥सू०१॥
छाया-पद्म खलु भदन्त ! एकपत्रकम् किम् एकजीवम् , अनेकजीवम् ? उत्पलोद्देशकवक्तव्यता निरवशेषा भणितव्या। तदेवं भदन्त ! तदेवं भदन्त ! इति ।।सू०१॥
टीका-अथ षष्ठं पद्मोद्देशकमाह-'पउमेणं भंते !' इत्यादि। गौतमः पृच्छति-'पउमेणं भंते ! एगपत्तए कि एगजीवे, अणेगजीवे ?' हे भदन्त ! पद्म खलु कमलविशेषो नाम एकपत्रम्-एकपत्रावस्थायाम् किम् एकजीवं भवति ? किंवा अनेकजीवं भवति ? भगवानाह-' उत्पलोदेशकवक्तव्यता निरवशेषा-सकला, भणितव्या-वक्तव्या, तथा च पद्म खलु कमलविशेषः एकपत्रावस्थायाम् एकजी
छठे उद्देशे का प्रारम्भ
पद्म संबंधी जीव वक्तव्यता"पउमेणं भंते ! एगपत्तए कि एगजीवे, अणेगजीवे ॥ इत्यादि
टीकार्थ-इस सूत्रद्वारा सूत्रकार ने छट्ठा पद्मोद्देशक कहा है ! इसमें गौतम ने प्रभु से ऐसा पूछा है-'पउमेण भंते ! एगपत्तए कि एगजीवे, अणेगजीवे' हे भदन्त ! पद्म जब एक पत्रकी अवस्था में होता है तब वह क्या एक जीववाला होता है या अनेक जीवोंवाला होता है ? इसके उत्तर में प्रभु ने ऐसा कहा-'उप्पलुद्देसगवत्तव्वया निरवसेला
છઠ્ઠા ઉદેશાને પ્રારંભ
પદ્મસંબંધી જીવવકતવ્યતા" पउमेणं भंते ! एगपत्तए कि एगजीवे, अणेगजीवे ?" त्याle
ટીકાઈ—આ સૂત્રમાં સૂત્રકારે છઠ્ઠા પદ્મ વિષયક ઉદ્દેશાનું પ્રતિપાદન કર્યું છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે छ । " पउमेणं भंते ! एगपत्तए किं एगजीवे, अणेगजीवे ?” 8 सावन् ! જ્યારે પ પિતાની એક પત્રાવસ્થામાં હોય છે, ત્યારે શું તેમાં એક જવનું અસ્તિત્વ હોય છે? કે અનેક જનું અસ્તિત્વ હોય છે?
महावीर प्रसुन उत्त२-- “ उप्पलुद्देसगवत्तव्वया निरवसेना भाणियबा"
શ્રી ભગવતી સૂત્ર : ૯