Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श० ११ उ० ८ सू० १ नलिनस्थजीवनिरूपणम् २९९
अथाष्टमादेशः मारभ्यते
नलिनजीव वक्तव्यता। मूलम् - "नलिणे णं भंते! एगपत्तए कि एगजीवे, अणेगजीवे ? एवं चेव निरवसेसं जाव अणंतक्खुत्तो, सेवं भंते ! सेवं भंते! ति” ।सू० १॥ ___ छाया-नलिनं खलु भदन्त ! एकपत्रकं किम् एकजीवम् , अनेकजीवम् ? एवमेव निरवशेष यावत् अनन्तकृत्वः, तदेवं भदन्त ! तदेवं भदन्त ! इति ।मु०१॥
टीका--अथाष्टमं नलिनोदेशकमाह-'नलिणे णं भंते' इत्यादि, गौतमः पृच्छति-'नलिणे णं भंते ! एगपत्तर किं एगजीवे, अणेगजीवे ?' हे भदन्त ! नलिनं खलु कमलविशेषः एकपत्रकम्-एकपत्रावस्थायां किम् एकजीवं भवति किंवा अनेकजीवं भवति ? भगवानाह- एवं चेव निरवसेसं जाव अणंतक्खुत्तो' हे गौतम! एवमेव-पूर्वोक्तोत्पलवदेव निरवशेषं सर्व यावत् अनन्तकृत्वः अनन्तवारम् अत्रापि
आठवें उद्देशे का प्रारम्भ
नलिन जीव वक्तव्यता
'नलिणे णं भंते !" इत्यादि टीकार्थ-सूत्रकार ने इस सूत्रद्वारा आठवें नलिनोद्देशक का कथन किया है-इसमें गौतम ने प्रभु से ऐसा पूछा है कि ' नलिणेणं भंते ! एगपत्तए किं एगजीवे अणेगजीवे' हे भदन्त । कमल विशेषरूप जो नलिन है वह जब एक पत्रावस्था में होता है तब क्या एक है जीव जिसमें ऐसा होता है अथवा अनेक है जीव जिसमें ऐसा होता है ? इसके उत्तर में प्रभु कहेते हैं-एवं चेव निरवसेसं जाव अणंतक्खत्तो' हे गौतम! इस विषय के उत्तर में उत्पल प्रकरण गत समस्त कथन
આઠમા ઉદેશાને પ્રારંભ
નલિન જીવવકતવ્યતા__ " नलिणेण भते ! एगपत्तए कि एगजीवे" त्याह
ટીકાથ–સૂત્રકારે આ સૂત્રમાં આઠમાં નલિનદેશક નામના ઉદ્દેશકની પ્રરૂપણ કરી છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને सेवा प्रश्न पूछे छ, “नलिणेण भंते ! एगपत्तए कि एगजीवे, अणेगजीवे ?" હે ભગવન ! કમલ વિશેષ રૂપ જે નલિન થાય છે, તે જ્યારે એક પત્રાવસ્થાવાળું હોય છે, ત્યારે તેમાં શું એક જીવ હોય છે? કે અનેક જીવ હોય છે?
महावीर प्रसुन उत्तर–“ एव चेव निरवसेस जाव अणंतक्खुत्तो" गीतम। ॥ प्रश्न उत्तर ३२ ५५४२४ गत सभरत थन “अनन्तकृत्वः"
શ્રી ભગવતી સૂત્ર : ૯