Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ०१ सू०१ उत्पले जीवोत्पातनिरूपणम् २५५ काश्च भान्ति ४ इन्युभयसंमेलनेन अष्टौ भवन्ति । इति सप्तदशमाहारकद्वारम् ।१७।
__ अथ अष्टादशं विरतिद्वारमाश्रित्य गौतमः पृच्छति- 'तेणं भंते ! जीवा किं विरया, अविरया, विरया विरया ?' हे भदन्त ! ते खलु उत्पलस्था जीवाः किं विरता:-विरतिमन्तो भवन्ति ? किंवा अविरताः-विरतिरहिता भवन्ति ? किंवा विरताऽविरताः भवन्ति ? भगानाह-' गोयमा ! नो विरया, नो विरया विरया, अविरएवा, अविरया वा १८' हे गौतम ! उत्पलस्था जीवा नो विरताः भवन्ति, नो वा विस्ताऽचिरता भवन्ति, अपितु उत्पलस्य एकपत्रतायां जीवस्य एकत्वात् अविरतोवा भवति, द्वयादिपत्रतायांतु जीवाना मनेकत्वात् अविरताचा भवन्ति इति । इत्यष्टादशं विरतिद्वारम् ॥१८॥ प्रकार एक योग के ४ और द्विकयोग के चार मिलाकर सय जोडकर आठ भंग हो जाते हैं इस तरह से यह सत्रह वां आहारक द्वार है । १७ । ___ अठारहवें विरतिद्वार को लेकर गौतमस्वामी प्रभुसे ऐसा पूछते हैं- तेणं भंते ! जीवा किं विरया, अविरया, विरयाविरया' हे भदन्त ! उत्पलस्थ वे जीव क्या विरतियुक्त होते हैं ? अथवा अविरतियुक्त होते हैं ? अथवा विरताविरत होते हैं ? इसके उत्तर में प्रभु कहते हैं ? 'गोयमा' हे गौतम! 'नो विरया, नो विरयाविरया, अविरए वा, अविरया वा' उत्पलस्थ वे जीव न विरतियुक्त होते हैं और न विरता. विरत होते हैं किन्तु उत्पल की एकपत्रावस्था में एक जीव अविरति. युक्त होता है तथा उत्पल की अनेकपत्रावस्था में अनेक जीवों के सद्भाव हो जाने से वे सब जीव अविरतिवाले होते हैं। इस प्रकार यह अठारहवां विरतिद्वार है।१८। આહારક અને અનેક અનાહારક હોય છે. આ રીતે એકના યોગથી ૪ અને દ્વિકોગથી ૪ ભાંગા મળી કુલ આઠ ભાંગ બને છે. ૧૭
१८i वितिवारनी ५३५।- गौतम स्वाभाना प्रश्न-" तेणं भंते ! किं विरया, अविरया, विरया विरया ?” 8 सावन्! a suसन शु. વિરતિયુક્ત હોય છે? કે અવિરતિયુક્ત હોય છે ? કે વિરતાવિરત હોય છે?
महावीर प्रभुना उत्त२-" गोयमा !” गोतम ! “नो विरया, नो विरयाविरया, अविरए वा, अविरया वा" ते ७.५३वता व वितियुत હાતા નથી, વિરતાવિરત પણ હોતા નથી. પરંતુ ઉ૫લની એક પત્રાવસ્થાની અપેક્ષાએ તેમાં રહેલે એક જીવ અવિરતિયુક્ત હોય છે. તથા તે ઉ૫લની અનેક પત્રાવસ્થાની અપેક્ષાએ તેમાં રહેલા અનેક જીવો અવિરતિયુક્ત હોય છે. ૧૮
શ્રી ભગવતી સૂત્ર : ૯