Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११७० १ सू० १ उत्पले जीवोत्पातनिरूपणम् २६७
,
इति प्रश्न : भगवानाह - ' एवं चैव एवं जहा पुढविजीवे भणिए तहा जाव बाउ ita afford' हे गौतम! एवमेव पूर्वोक्तरीत्यैव अपकायिकत्वेऽपि अवसेयम् एवंप्रकारेण यथा पृथिवीजीको भणितस्तथैव यावत् तेजस्कायिको जीवः, वायुकाfast tae भणितव्यो वक्तव्यः । गौतमः पृच्छति - ' से णं भंते ! उप्पलजीवे से वस्त जीवे से पुणरवि उप्पलजीवे सि केवइयं कालं सेवेज्जा ? केवइयं कालं गतिरागर्ति कज्जइ ? ' हे भदन्त ! स खलु उत्पलजीवः तत्-अथ उस्पलजीवत्वं परित्यज्य वनस्पतिजीवो भवति-वनस्पतिकायिकतया उत्पद्यते, तद्-अथ पुनरपि उत्पलजीवो भवति - उत्पलजीवतया उत्पद्यते इति भवान्तरात् पुनस्तद्भवग्रहणे कियन्तं कालं सेवेत ? कियन्तं कालं गतिमागर्ति - गमनागमनं करोति ? है ? कितने कालतक गमानागमन करता है ? इसके उत्तर में प्रभु कहते हैं एवं चेव एवं जहा पुढवि जीवे भनिए ता जाव बाउजीवे, भाणियवे' हे गौतम! जैसा पृथिवी जीव कहा गया है उसी प्रकार से अपकायिकत्व में भी जानना चाहिये । तथा जिस प्रकार से पृथिवी जीव कहा गया है उसी प्रकार यावत् तेजस्कायिक और बायुकायिक जीव भी कहना चाहिये ।
अब गौतम प्रभु से ऐसा पूछते हैं- 'सेणं भंते! उप्पलजीवे से area जीवे से पुणरवि उप्पलजीवे, ति केवइयं काल सेवेज्जा hari कालं गतिरागति कज्जइ' हे भदन्त ! वह उत्पल जीव यदि उत्पल जीवत्व की पर्याय को छोडकर वनस्पति जीवरूप पर्याय धारण कर लेता है और वनस्पति जीवरूप पर्याय को छोडकर पुनः उत्पल થઇ જાય, તે આ રીતે ભવાન્તર કરીને ફરીથી એજ ભગ્રહણ કરવામાં તે કેટલા કાળનું સેવન કરે છે? કેટલા કાળ સુધી તે ગમનાગમન કરતે રહે છે ?
महावीर प्रभुनो उत्तर- " एवं चेत्र, एवं जहा पुढवीजीवे तहा जाव वाउजीवे भाणियव्वे" हे गौतम! उत्पानी पर्यायसांथी अपायमा उत्पन्न थने इरीथी ઉત્પલના છત્ર રૂપે ઉત્પન્ન થનાર જીવનું કથન ઉપયુ ક્ત પૃથ્વીકાયિક પર્યાયમાં ઉત્પન્ન થનારા જીવના કથન અનુસાર સમજવુ'. અને એજ પ્રમાણે તેજસ્કાયિક અને વાયુકાયિકમાંથી ઉત્પલની પર્યાયમાં ફરી આવનાર જીવવષે પણ સમજવું
गौतम स्वामीनो प्रश्न- " सेण भंवे ! उप्पलजीवे से वणस्सइ जीवे, पुणरवि उप्पलजोवे, त्ति केवइयं कालं सेवेज्जा, केवड्यं काल' गविरागति कज्जइ १" હે ભગવન્ ! તે ઉત્પલસ્થ જીવ ને ઉત્પલ જીવવની પર્યાય છેોડીને વનસ્પતિ જીવ રૂપ પર્યાય ધારણ કરે અને ત્યાર બાદ વનસ્પતિ જીવરૂપ પર્યાયને
શ્રી ભગવતી સૂત્ર : ૯