Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० १ सू० १ उत्पले जीवोत्पातनिरूपणम् २६९ उत्कृष्टेन अनन्तं कालं तरुकालं-वनस्पतिकालम् इति इयन्त काल सेवेत, इयन्त कालं गतिमागति-गमनागमन करोतीति भावः । गौतमः पृच्छति-से णं भंते ! उप्पलजीवे बेइंदियजीवे पुणरवि उप्पलजीवेत्ति केवइयं कालं सेवेज्जा? केवइयं कालं गतिरागतिं कज्जइ ?' हे भदन्त ! स खलु उत्पल जीवः उत्पलजीवत्वं परित्यज्य द्वीन्द्रियजीवो भवेत्-द्वौन्द्रियजीवतया उत्पद्येत, पुनरपि उत्पलजीवः उत्पलजीवतया उत्पद्यत इति-भवान्तरात् पुनस्तद्भवग्रहणे कियन्त काल सेवेत ? कियन्तं काळ गतिमागति-गमनागमनं करोति ? भगवानाह-गोयमा! भवादेसेणं जहगणेणं दो भवग्गहणाई, उकोसेणं संखेज्जाइं भवग्गहणाई' हे गौतम ! भादेशेन भवापेक्षया जघन्येन द्वे भवग्रहणे-एकं द्वीन्द्रियजीवत्वे, ततो द्वितीयमुत्पलत्वे तदनवनस्पति कालरूप अनन्तकालका सेवन करता है-इस प्रकार से इतने काल तक गमनागमन करता है।
अब गौतम प्रभु से ऐसा पूजते हैं 'से गं भंते ! उप्पलजीवे वे. इंदियजीवे पुणरवि उप्पलजीवे त्ति केवइयं कालं सेवेज्जा, केवइयं कालं गतिरागति कज्जइ' हे भदन्त ! वह उत्पलस्थजीव यदि उत्पल जीव रूप पर्याय को छोडकर हीन्द्रियरूप पर्याय धारण करले और फिर उस पर्याय को छोडकर पुनः उत्पलजीव रूप पर्याय को धारण करे तो इस प्रकार से भवान्तर से पुनः उसी भव में आने में वह कितने कालका सेवन करता है ? कितने कालतक गमनागमन करता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! भवादेसेणं जगणं दो भवग्गहणाई, उक्कोसेणं संखेज्जाइं भवग्गहणाई' हे गौतम ! भवकी अपेक्षा से वह
વનસ્પતિકાળ રૂપ અનંત કાળનું સેવન કરે છે. આ રીતે આટલા કાળ સુધી તે ગમનાગમ કરતો રહે છે.
गौतम स्वाभाना प्रश्न-" सेण भंते ! उप्पलजीवे बेइंदिय जीवे पुणरवि उप्पलजीवे त्ति केवइय कालं सेवेजा, केवइय कालं गतिरागति कन्जइ ?" હે ભગવન ! તે ઉત્પલસ્થ જીવ જે ઉત્પલ જીવરૂપ પર્યાયને ત્યાગ કરીને દ્વીન્દ્રિયરૂપ પર્યાયમાં જન્મ ધારણ કરે અને ત્યાર બાદ તે પર્યાયને ત્યાગ કરીને ફરીથી ઉપલ જીવરૂપ પર્યાયને ધારણ કરે, તે આ રીતે અન્ય ભવમાં જઈને એજ ભવમાં આવવામાં તે કેટલા કાળનું સેવન કરે છે? કેટલા કાળ પર્યન્ત ગમનાગમન કરે છે?
भावी२ प्रभुन। उत्तर- " गोयमा!" गौतम ! “भवादेसेण जहण्णेण दो भवगहणाई, उक्कोसेण' सखेज्जाइ' भवम्हणाई." सनी अपेक्षा ते माछामा
શ્રી ભગવતી સૂત્ર : ૯