Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
--
-
-
२७४
भगवतीसूत्रे अन्तर्मुहूर्ते, उत्कृष्टेन पूर्वकोटिपृथक्त्वानि इयन्तं कालं सेवेत, श्यन्तं कालं गतिमागतिं कुर्यात् । इत्यष्टाविंशं संवेधद्वारम् ।२८। ___अथैकोनत्रिंशम् आहारकद्वारमाश्रित्य गौतमः पृच्छति- तेणं भंते ! जीवा किमाहारमाहारेति' हे भदन्त ! ते खलु उत्पलजीवाः किमाहारम् आहरन्ति ? भगवानाह-गोयमा ! दबओ अगंतपएसियाई दवाई, एवं जहा आहारुदेसए वणस्सइकाइयाणं आहारो तहेव जाव सम्बप्पणयाए आहारमाहारेति' हे गौतम ! द्रव्यतः द्रव्यापेक्षया अनन्तप्रदेशिकानि द्रव्याणि, एवं यथा आहारोदेशके प्रज्ञापनाया विंशतितमे पदे आहारः प्रज्ञप्तस्तथैव यावत् सर्वात्मना सर्वपदेशेन आहारउत्कृष्ट से पूर्वकोटिपृथक्त्वरूप कालका सेवन करता है ऐसा जानना चाहिये । इतने कालतक वह गमनागमन करता है । इस प्रकार से यह २८ वां संवेधद्वार है। ___ अब गौतम २९ वे आहारद्वार को आश्रित करके प्रभु से ऐसा पूछते हैं-'तेणं भंते ! जीवा किमाहारमाहारेति' हे भदन्त ! वे उत्पलस्थजीव किसका आहार लेते हैं ? इसके उत्तर में प्रभु कहते हैं'गोयमा! दव्यो अणंतपएसियाई दवाइं, एवं जहा आहारुद्देसए वणस्सहकाइयाणं आहारो तहेव जाव सव्वप्पणयाए आहारमाहारेंति' हे गौतम! वे उत्पलस्थजीव द्रव्य की अपेक्षा से तो अनन्त प्रदेशोंवाले द्रव्योंका आहार करते हैं इस प्रकार से जैसा प्रज्ञापना के आहारक उद्देशक में जा कि उसका वीसवां पद् है, कहा है वैसा ही यहां સેવન કરે છે, તથા કાળની અપેક્ષાએ તે ઓછામાં ઓછા બે અન્તર્મુહૂર્ત કાળનું અને વધારેમાં વધારે પૂર્વ કેટિ પૃથવરૂપ (બેથી લઈને નવ પૂર્વકેટિ) કાળનું સેવન કરે છે. આટલા કાળ પર્યન્ત તે ગમનાગમન કરતો રહે છે. मा प्रानु मा २८ भु" सविघा " . ॥ २८ ॥
२६ मा मा.२४६२नी ५३५।- गौतम स्वाभाना प्रश्न-" तेण भंते ! जीवा किमाहारमाहारे ति ?" मगवन् ! ते ५५ ७१ यां દ્રવ્યને આહાર લે છે?
भलावीर प्रभुन। उत्तर--" गोयमा ! दव्वओ अणंतपएसियाई दवाई, एव जहा आहारदेसए वणस्सइकाइयाण आहारो तहेव जाव सव्वप्पणयाए आहारमाहारेंति" गौतम! ते ७.५३२२ ०१ द्र०यनी अपेक्षा तो અનંતપ્રદેશેવાળાં દ્રવ્યને આહાર કરે છે. આ પ્રમાણે પ્રજ્ઞાપના સૂત્રના ૨૦ માં પદમાં–આહારક ઉદ્દેશામાં વનસ્પતિકાયિકના આહાર વિષયક જેવું
શ્રી ભગવતી સૂત્ર : ૯