Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० १ ० १ उत्पले जीवोत्पातनिरूपणम् २७५ माहरन्ति, यावत्करणात् क्षेत्रतः असंख्येयप्रदेशावगाढानि, कालातः कस्मिन्नपि एकतरस्मिन् काले अन्यतरकालस्थितिकानि, भावतो वर्णवन्ति-वर्णयुक्तानि, इत्यादि, 'नवरं नियमा छदिसि तंचेव २९' नवर-विशेषस्तु नियमात् नियमतः षट्स दिक्षु पृथिवी कायिकादयः सूक्ष्मतया निष्कुटगलत्वेन स्यादिति स्यात्-कदा. चित् तिसृषु दिक्षु, स्यात्-कदाचित् चतसृषु दिक्षु इत्यादिनापि प्रकारेण आहारमाहरन्ति, उत्पलजीवास्तु वादरत्वेन तथाविधनिष्कुटेषु तदभावान्नियमात् षट्सु दिक्षु आहारमाहरन्तीति, शेषं तदेव । इत्येकोनत्रिंशमाहारकद्वारम् ।२९।
अथ स्थितिद्वारमाश्रित्य गौतमः पृच्छति-'तेसिंणं भंते ! जीवाणं केवइयं कालं ठिई पणत्ता ?' हे भदन्त ! तेषां खलु उत्पलजीवानां कियन्तं कालं स्थितिः पर कहना चाहिये-यावत् वे सर्वात्मना-सर्वप्रदेश से आहार ग्रहण करते हैं-यहां यावत्पद से-'क्षेत्रतः असंख्येयप्रदेशावगाढानि, कालतः कस्मिन्नपि एकतरस्मिन् काले अन्यतरकालस्थितिकानि भावतो वर्णवन्ति" इत्यादि पाठका संग्रह हुआ है 'नवरं नियमा छद्दिसि तंचेव विशेषता इनके आहारग्रहण करने में केवल इतनी ही है कि ये पृथिवी. कायिकादिजीव सूक्ष्म होने से छहोंदिशाओं से नियम से आहार ग्रहण करते हैं-कदाचित् तीन दिशाओं में से कदाचित् चार दिशाओं में से, इत्यादि प्रकार से ये आहार करते हैं ! परन्तु उत्पलजीव बादर होने से तथाविध निष्कुटों में सूक्ष्मता के अभाव के कारण छहों दिशाओं में से आहार ग्रहण करते हैं ! बाकी का और सब कथन पूर्वोक्त जैसा ही है। इस प्रकार से यह २९ वां आहार द्वार है।
अब स्थितिद्वारको आश्रित करके गौतम प्रभु से ऐसा पूछते हैं'तेसिणं भंते ! जीवाणं केवइयं काल ठिई पण्णत्ता' हे भदन्त ! इन કથન કરવામાં આવ્યું છે એવું કથન “સર્વાત્મના-સર્વ પ્રદેશમાંથી આહાર
हY ४२ छ,” मा सूत्रा४ पर्यन्त अड ४२. २०डी " यावत् (५-त)" पहथी नायना पाउने अड) ४२३। ने - “ क्षेत्रत : असंख्येयप्रदेशावगाढानि, कालत : कस्मिन्नपि एकतरस्मिन् काले अन्यतरका स्थिति कानि, भावतो वर्णवन्ति " ___" नवर' छदिसि तचेव" तमन्ना माहा२ अशुभ मेटशी ४ विशेषता છે કે પૃથ્વીકાયિક આદિ જીવ સૂક્ષમ હોવાથી નિયમથી જ છ એ દિશાઓમાંથી ઇત્યાદિ પ્રકારે પણ તેઓ આહાર ગ્રહણ કરે છે. પરંતુ ઉત્પલ જીવ બાદર હોવાથી તથાવિધ નિષ્ફટમાં સૂક્ષ્મત્વના અભાવને કારણે છએ દિશાઓમાંથી આહાર ગ્રહણ કરે છે. બાકીનું સમસ્ત કથન પૂર્વોક્ત કથન અનુસાર સમજવું રહા
શ્રી ભગવતી સૂત્ર : ૯