Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
अथ सप्तदशमाहारद्वारमाश्रित्य गौतमः पृच्छति - ' तेणं भंते ! जीवा कि आहारगा. अणाहारगा ? ' हे मदन्त ! ते खलु उत्पलस्था जीवाः किम् - आहारका भवन्ति ? किंवा अन हारका भवन्ति ? भगवानाह - ' गोयमा ! आहारएवा, अणाहारएवा, एवं अट्ठ भंगा १७' हे गौतम ! कश्चित् आहारकोवा भवति, कश्चिद् faurant नारकोवा भवति, केचित् आहारकावा भवन्ति केचिद अनाहारकावा भवन्ति इति एक योगे चत्वारो भङ्गाः । अथ द्विकयोगे चतुरो भङ्गान् आह कश्चिद् आहारकच कचिद् अनाहारकच १, केचिद् आहारकश्च केचित् अनाहारका २, केविद आहारकाच, केचिद् अनाहारकश्च ३, केचिद् आहारकाच केचिद् अनाहार
३५४
अब सत्रहवें आहार द्वार को आश्रित करके गौतमस्वामी प्रभु से ऐसा पूछते हैं- 'तेणं भंते ? जीवा किं आहारगा, अणाहारगा' हे भदन्त ! वे उत्पलस्थ जीव क्या आहारक होते हैं अथवा अनाहारक होते हैं ? इस के उत्तर में प्रभु कहते हैं-'गोपमा आहारए वा अणाहारए वा एवं अट्ठ भंगा' हे गौतम! कोई एक आहारक होता है ? और कोई एक विग्रहगति में रहा हुआ अनाहारक होता है २ । तथा अनेक आहारक होते हैं ३ और अनेक अनाहारक होते हैं ४ | इस प्रकार से ये चार भंग एक के योग में हुए हैं ४ | अब द्विकयोग में जो चार भंग होते हैं वे इस प्रकार से हैं - कोई एक जीव आहारक, कोई एक जीव अनाहारक १, कोई एक जीव आहारक और कितनेक अनाहारक २, कितनेक आहारक, कोई एक अनाहारकर, और कितने क आहारक होते हैं ४ | इस
१७ भां माहारद्वारनी अ३पशु – गौतम स्वाभीना अश्न- " तेणं भवे ! जीवा कि आहारगा, अणाहारगा ? ” डे भगवन् ! ते उत्पद्यवर्ती व आहा६४ હાય છે? કે અનાડારક હાય છે ?
महावीर प्रभुना उत्तर - " गोयमा ! हे गौतम! "जो अणाहारगा, आहारए वा अणाहारए वा, एवं अट्ठ भंगा" तेथेो नाडार होता नथी, यथ (૧) કાઈ જીવ આહારક હાય છે અને (૨) વિગ્રહગતિમાં રહેલે કાઈ એક कुष मन हार पशु होय छे. ( 3 ) मध व आहा२४ होय छे. (४) અથવા બધાં જીવા અનાહારક હાય છે. આ રીતે એકના ચેાગથી ચાર ભાંગા બને છે. હવે બ્રિકસ'ચાગી ચાર ભાંગા પ્રકટ કરવામાં આવે છે (૧) કોઈ એક જીવ આહારક અને કાઇ એક જીવ અનાહારક હોય છે. (૨) અનેક જીવે આહારક અને કાઈ એક જીવ અનાહારક હેાય છે. (૩) અથવા અનેક જીવે અનાહારક અને કઈ એક જીવ આહારક હાય છે (૪) અથવા અનેક જીવે
શ્રી ભગવતી સૂત્ર : ૯