Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे 'गोयमा ! नो अणिदिया, सइंदिएवा, सइंदियावा २६' हे गौतम ! उत्पलस्था जीवा नो अनिन्द्रियाः-इन्द्रियरहिता नो भवन्ति, अपितु उत्पलस्य एकपत्रतायां जोवस्य एकत्वात् सेन्द्रियो वा भवति, द्वयादिपत्रतायांतु जीवानामनेकत्वात् सेन्द्रियावा भवन्ति । इति षविंशमिन्द्रियद्वारम् । २६।
अथ सप्तविंशमनुबन्धपर्यायतया उत्पलस्य स्थितिद्वारमाश्रित्य गौतमः पृच्छति-' सेणं भंते ! उप्पलजीवे ति कालओ केवचिरं होई ? हे भदन्त ! स खलु उत्पलस्थो जीवः उत्पल नीव इति-उत्पलजीवत्वरूपेण कालत:-कालापेक्षया कियचिरं भवति ? उत्पलन्वस्थितिः कियत्कालपर्यन्तं भवतीति प्रश्नः, भगवानाह'गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं असंखेनं कालं २७' हे गौतम ! उत्पळ स्थ जीवस्य उत्पलजीवत्वरूपेण स्थितिः जघन्येन अन्तर्मुहत भवति, उत्कृष्टेन असंख्येयं कालं भवति इति सप्तविंशमनुबन्धद्वारम् । २७।। सईदिए वा सइंदिया वा' उत्पलस्थ वे जीव इन्द्रिय सहित होते हैं विना इन्द्रियों के नहीं होते हैं। उत्पल की एकपत्रावस्थावाला हो जाता है, तब उसमें वर्तमान अनेक जीव इन्द्रिय सहित होते हैं। इस प्रकार से यह २६ वां इन्द्रियद्वार है। ___अब गौतम २७ वें अनुबन्ध पर्याय रूप उत्पलश्व स्थितिद्वार को लेकर प्रभु से ऐसा पूछते हैं-'सेणं भंते ! उप्पलजीवेत्ति काल को केवच्चिरं होई' हे भदन्त ! उत्पलस्थ जीव उत्पल जीव रूसे कालकी अपेक्षा कब तक रहता है अर्थात् उत्पलकी स्थिति कितने काल तक की है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! जहण्णेणं अंतो मुहुतं, उक्कोसेणं असंखेज्जं कालं' हे गौतम! उत्पलस्थ जीव की उत्पल जीव પરતુ એક પત્રાવસ્થાવાળા ઉ૫લમાં રહેલે એક જીવ ઈન્દ્રિય સહિત હોય છે અને અનેક પત્રાવસ્થાવાળા ઉ૫લમાં રહેલા અનેક જી ઈન્દ્રિય સહિત डाय छे ।।२१।।
ર૭ માં અનુબંધ દ્વારની પ્રરૂપણું–હવે ગૌતમ સ્વામી અનુબંધ પર્યાય રૂપ ઉપલત્વ સ્થિતિ દ્વારની અપેક્ષાએ મહાવીર પ્રભુને એ પ્રશ્ન પૂછે છે કે " सेण भंते ! उपलजीवेत्ति कालओ केवञ्चिरं हाई ?" डे सन् ! ને ઉ૫લસ્થ જીવ ઉત્પલના જીવ રૂપે કાળની અપેક્ષાએ કયાં સુધી રહે છે ? એટલે કે ઉત્પલની સ્થિતિ કેટલા કાળની હોય છે?
महावीर प्रसुन उत्तर-"गोयमा " गौतम ! “जहण्णेण अंतो. मुहत्तं उक्कोसे गं असंखेज कालं " हे गौतम ! Gram १ .५सना રૂપે ઓછામાં ઓછે અન્તર્મુહૂર્ત સુધી અને વધારેમાં વધારે અસંખ્યાત કાળ સુધી રહે છે ૨૭
શ્રી ભગવતી સૂત્ર : ૯