Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयन्द्रिकाटीका श० ११ उ० १ सू० १ उत्पले जीवोत्पातनिरूपणम् २५१ द्विक योगेतु यथाक्रमम् एकवचनबहुववनाभ्यां चतुर्भङ्गी ४, चतुर्णा च पदानां षड् द्विकयोगास्तच चतुर्गुणाश्चतुर्विंशतिः २४, त्रिकयोगेतु त्रयाणां पदानाम् अष्ट भङ्गा ८, चतुर्गा पदानां चत्वारस्त्रिकयोगास्तेचाष्टाभिर्गुणिता द्वात्रिंशत् ३२, चतुष्कसंयोगेतु षोडश भङ्गाः इति सर्वमेलनेन चाशीतिभङ्गा भवन्तीति। इत्येकविंशतितमं संज्ञाद्वारम् २१। ____ अथ द्वाविंश कषायद्वारमाश्रित्य गौतमः पृच्छति-तेणं भंते ! जीवा कि कोहकसाई, माणकसाई, मायाकसाई, लोभकसाई ?' हे भदन्त ! ते खलु उत्पलस्था जीवाः किं क्रोधकषायिणो भवन्ति ? किं वा मानव पायिणो भवन्ति ? किंवा मायाकषायिणो भवन्ति ? किं वा लोभकपायिणो भवन्ति ? भगवानाह-'असीती. भंगा २२' हे गौतम ! उत्पलस्था जीवाः क्रोधकपायिणोवा भवन्ति, मानकषायिणो वा भवन्ति, मायाकषाषिणोवा भवन्ति, लोभकषायिणोवा भवन्ति, इत्यादिरीत्या को लेकर भी चार भंग होते हैं। द्विकयोग में एकवचन और घटुवचन को लेकर चार भंग होते हैं, चारपदों के विकयोगमें छह होते हैं इनके साथ चार भंगाका गुणा करने पर चौव्वीस द्विकयोगी भंग आते हैं। चार संज्ञाओं के त्रिक संयोगी ८ भंग होते है , इनका चउभंगी के साथ गुणा करने पर ३२ त्रिसंयोगी भंग आते हैं। चतुष्कसंयोग में १६ भंग होते हैं। सब भंग मिलकर कुल यहां ८० भंग ही जाता है। ___ अब २२ वें कषायवार को आश्रित करके गौतमस्वामी प्रभु से ऐसा पूछते हैं-तेणं भंते ! जीवा किं कोहकसाई, माणकसाई, मायाकसाई, लोभकसाई' हे भदन्त ! उत्पलस्थ वे जीव क्या क्रोधकषायवाले होते हैं ? अथवा मानकषायवाले होते हैं ? अथवा माया कषायवाले होते हैं ? अथवा लोभकषायवाले होते हैं ? इसके उत्तर में प्रभु कहते हैं-'असीती વચનવાળા ૪ ભાંગા બને છે. દ્વિસંગમાં એક વચન અને બહુવચનવાળા ચાર ભાંગા બને છે ચાર પદેના છ દ્વિગ થાય છે. તેથી કુલ ૬૮૪=૪૪ બ્રિકસંગી ભોગ બને છે. ચાર સંજ્ઞાઓના ત્રિકસંગી ૮ ભાંગા થાય છે. તે આઠ ભાંગીને ચાર પદે વડે ગુણતા કુલ ૩૨ ત્રિકસંગી ભાંગા બને છે. અને ચતુર્કસંચાગી ૧૬ ભાંગા બને છે આ રીતે કુલ ૮૦ ભાંગા બને છે ૨૧
२२मा षायद्वारनी ५३५९-गीतम स्वाभाना प्रथ-" तेण भंते ! जीवा किं कोहकसाई, माणकसाई, मायाकसाई, लोभकसाई ?” उमगवन् ! त्यसरथ તે જ શું ક્રોધકષાયવાળા હોય છે ? કે માનકષાયવાળા હોય છે? કે માયાકષાયવાળા હોય છે? કે લેભ કષાયવાળા હોય છે?
महावीर प्रसन। हत्त२-" असीति भंगा" गीतम! Gratथ । કોષાયવાળા પણ હોય છે, માનકષાયવાળા પણ હોય છે, માયાકષાયવાળા
શ્રી ભગવતી સૂત્ર : ૯