Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेय चन्द्रिका टीका श० ११ उ० १ सू० १ उत्पले जीवोत्पातनिरूपणम् २५३ निस्सासएय अह भंगा ८ एए छब्बीसं भंगा भवंति २६' अथवा उच्छवासकश्च, निःश्वासकश्च, नो उच्छासनिःश्वासकश्च, भवति १ अथवा उच्छ्वासकश्च, निःश्वासकश्च, नो उच्छ्वासनिःश्वासकाश्च भवन्ति२, अथवा उच्छ्वासकश्च, निःश्वासकाच नो उच्छवासनिःश्वासकश्च भवति ३, अथवा उच्छ्वासकश्च निःश्वासकाश्च नो उच्छ्ासनिःश्वासकाश्च भवन्ति ४, अथवा उच्छ्वासकाश्च निःश्वासकश्च, नो उच्छ्वासनिःश्वासकश्च भवति ५, अथवा उच्छ्वासकाश्च निःश्वासकश्च नो उच्छ्नासनिःश्वासकाश्च भवन्ति ६, अथवा उच्छ्वासकाश्च निःश्वासकाश्च नो उच्छ्वासनिःशासकश्च भवति ७, अथवा उच्छ्वासकाश्च निःश्वासकाश्च नो उच्छ्वासनिःश्वासकाश्च भवन्ति ८ इत्येवं रीत्या अष्टौ भङ्गाः वक्तव्याः। एते उपरि वर्णिताः षड्विंशतिः भङ्गाः भवन्ति २६ । तथा च एककयोगे एकवचनान्तात्रयः, बहुवचनान्ता अपित्रय, इति षट् ६' द्विकयोगेतु यथायोगमेकल बहुत्वाभ्यां तिस्रश्चतुर्भङ्गिका इति द्वादश १२, त्रिकयोगेतु अष्टौ भङ्गा ८ भवन्तीति सर्वमेलनेन षड्वंशतिरिति भावः। इति षोडशमुच्छ्वासनिःश्वासद्वारम् । १६ ।
और अनेक नो उच्छवासक निःश्वासक ४, अथवा अनेक उच्छ्रवासक, एक निःश्वासक, एक नो उच्छ्वासनिःश्वासक ५, अथवा अनेक उच्छवा. सक, एक निश्वासक, अनेक नो उच्छ्वासक निश्वासक ६, अथवाअनेक उच्छ्वासक, अनेक नि:श्वासक, एक नो उच्छ्वासक निःश्वासक ७, अथवा-अनेक उच्छ्वासक, अनेक नि:श्वासक, अनेक नो उच्छ्वास. निःश्वासक होते हैं ८। इस प्रकार से त्रिक संयोग में ये आठ भंग होते हैं। एक योग में एक वचनान्त ३, बहुवचनान्त भी ३, ऐसे छह ६, दो के योग में १२, और त्रिक योग में ८ ये बीस २० इस प्रकार सब मिलाकर छन्वीस २६ भंग होते हैं। इस प्रकार से यह सोलहवां उच्छ्वास निःश्वासद्वार हैं १६ । ઉચ્છવાસ નિશ્વાસથી રહિત. (૫) અથવા બધાં ઉઠ્યાસક, એક નિઃશ્વાસક अन से अयास निवासथी २हित. (6) Mi पास, निवास અને બધાં ઉચ્છવાસ નિઃશ્વાસથી રહિત. (૭) અથવા બધાં ઉચશ્વાસક, બધાં નિઃશ્વા પ્રક અને એક ઉચ્છવાસ નિ:શ્વાસથી રહિત. (૮) અથવા બધાં ઉચ્છવાસક બધાં નિઃશ્વાસક અને બધાં ઉંવાસનિ:શ્વાસથી રહિત હોય છે. આ રીતે ત્રિકસંગી આઠ ભાંગા બને છે. એક પેગમાં એક વચનવાળા ૩ અને બહુવચનવાળા ૩ ભાંગ, દ્વિયાગમાં ૧૨ ભગા અને ત્રિકોગમાં ૮ ભેગા મળીને કુલ ૨૬ ભોગ બને છે. આ પ્રકારનું આ ૧૬મું ઉ છુવાસ નિઃશ્વાસ દ્વાર છે. ૧૬
શ્રી ભગવતી સૂત્ર : ૯