Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० १ ० १ उत्पले जीवोत्पातनिरूपणम् २४१ चत्वारो भङ्गाः ४, सर्वमेलनेन अष्टौ भङ्गा भवन्ति ८, । अत्रेदं बोध्यम् - वेदनीये कर्मणि सावासातापेक्षया आयुष्ये कर्मणि तू उदीरकत्वापेक्षया अष्टौ मङ्गा अनसेयाः, आयुष्यस्य कर्मणः अनुदीरकत्वं च उदीरकत्वं च उदीरणायाः कादाचिकस्वात् संभवति इति अष्टमम् उदीरणाद्वारम् । ८ ।
9
अथ नवमम् लेश्याद्वारमाश्रित्य गौतमः पृच्छति - तेणं भंते ! जीवा कि surलेस्सा, नीललेस्ता, काउलेस्सा, तेउलेस्सा ?' हे भदन्त । ते खलु उत्पलवर्तिनो जीवाः किं कृष्णलेश्या भवन्ति ? किंवा नीललेश्याः किंवा कापोतलेश्याः किंवा तेजोलेश्या भवन्ति ? भगवानाह - 'गोयमा ! कण्हलेसेवा, जाव तेउलेसे होते हैं और सब जीव अनुदीरक होते हैं इस प्रकार से वियोग में ये चार भंग हो जाते हैं। पूर्व के एकत्व योग के ४ भंग और झिकयोग के ४ भंग कुल मिलकर सब ८ भंग बन जाते हैं। तात्पर्य कहने का यह है कि वेदनीय कर्म में माता और असाता की अपेक्षा से तथा आयुष्क कर्म में उदीरकत्व और अनुदीरकस्व की अपेक्षा से पूर्ववत् ८ भंग होते हैं ऐसा जानना चाहिये | आयुष्ककर्म की अनुदीरकता उदीरणा की कादाविकता होने से संभवती है।
अब नौवें लेश्याद्वार को आश्रित करके गौतम प्रभु से ऐसा पूछते हैं- 'तेणं भंते! जीवा किं कण्हलेस्सा, नीललेस्सा, काउलेस्सा. उलेस्सा' हे भदन्त ! उत्पलवर्ती वे जीव क्या कृष्णलेश्यावाले होते हैं? या नीललेइयावाले होते हैं? या कापातलेइयावाले होते हैं ? या तेजोलेश्याषाले होते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! कण्ह
અને બધાં જીવા અનુદીરક હોય છે. પૂર્વના ચાર એક સચેાગી ભાંગામાં આ ચાર દ્વિક સચાગી ભગા ઉત્પ્રેરવાથી કુલ ૮ ભાંગા થઈ જાય છે. આ કંચનનું તાત્પય એ છે કે વેદનીય કર્મોંમાં સાતા અને અસાતાની અપેક્ષાએ તથા આયુકમ માં ઉદીરકત્વ અને અનુદીરકત્વની અપેક્ષાએ આડ વિકા થાય છે, એમ સમજવું. આાયુકમની અનુદીરકતા હૃદીરભાની કદાચિતતા હાવાથી સભવે છે. આ પ્રકારનું આ આઠમુ ઉદીરણાદ્વાર છે.
प्रश्न-
હવે સૂત્રકાર નવમાં લેશ્યાદ્વારની પ્રરૂપણા કરે છે- ગૌતમ સ્વામીના " तेणं भये ! जीवा किं कण्हकेस्सा, नोहरेस्सा, काउलेस्सा, सेउलेस्सा १” હે ભગવન્! ઉત્પલતી જીવે શલેશ્ય,વાળા હાય છે ? કે નીલલેશ્યાવાળા હાય છે? કે કાપેાત સ્થાવાળા હોય છે? કે તેોલેસ્યાવાળા કાય છે महावीर प्रभुना उत्तर - "गोयमा ! कण्हलेस्से वा, जात्र रोउलेस्से वा, भ० ३१
શ્રી ભગવતી સૂત્ર : ૯