Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श० ११ ४० १ सू० १ उत्पले जीवोत्पातनिरूपणम् २४५
अथ एकादशं ज्ञानद्वारमाश्रित्य गौतमः पृच्छति - 'तेणं भंते! जीवा कि नाणी, अन्नाणी ? हे भदन्त ! ते खलु जीवाः किं ज्ञानिनो भवन्ति ? किं वा अज्ञानिनो भवन्ति ? भगवानाह - गोयमा ! नो नाणी, अण्णाणी वा, अण्णाणिणो वा ? ' हे गौतम ! ते उत्पलस्था जीवाः नो ज्ञानिनो भवन्ति, अपितु उत्पलस्य एकपत्रतायां जीवस्य एकत्वात् अज्ञानी वा भवति द्वयादिपत्रतायां तु जीवानां तत्र बहुत्वात् अज्ञानिनो वा भवन्ति इति एकादशं ज्ञानद्वारम् । ११ ।
9
अथ द्वादशं योगद्वारमाश्रित्य गौतमः पृच्छति - ' तेणं भंते ! जीवा किं मणजोगी, वयजोगी, कायजोगी ?" हे भदन्त ! ते खलु उत्पलस्था जीवाः किं मनोयोगिनो भवन्ति ? किंवा वचोयोगिनो भवन्ति ? किंवा काययोगिनो भवन्ति ?
अब ग्यारहवें ज्ञानद्वार को आश्रित करके गौतम प्रभु से ऐसा पूछते हैं- 'तेणं भंते! जीवा कि नाणी अन्नाणी ?' हे भदन्त ! उत्पलस्थ वे जीव क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! नो नाणी अन्नाणी वा अन्नाणिणो वा' हे गौतम ? उपलस्थ वे जीव ज्ञानी नहीं होते हैं-किन्तु अज्ञानी होते हैं । उत्पल की एकपत्रावस्था में वर्तमान एक जीव अज्ञानी होता है । और उत्पल की अनेक पत्रावस्था में वर्तमान अनेक जीव सब अज्ञानी होते है । यह ग्यारहवां ज्ञानद्वार है । ११ ।
अथ बारह वें योगद्वार को आश्रित करके गौतम प्रभु से ऐसा पूछते हैं- 'तेणं भंते! जीवा किं मणजोगी, वयजोगी, कायजोगी ?' हे भदन्त ! उत्पलस्थ उत्पल - कमल में रहनेवाले वे जीव क्या मनोयोगी होते हैं, या वचनयोगी होते हैं या काययोगी होते हैं? इसके उत्तर में
अशियारमा ज्ञानद्वारनी प्र३पथा — गौतम स्वाभीना प्रश्न - " तेणं भते ! जीवा किं नाणी, अन्नाणी !" हे भगवन् ! ते उत्पस्थ ज्ञानी होय छे अज्ञानी डेय छे ? महावीर अलुना उत्तर--" गोयमा ! हे गौतम! ना नाणी, अन्नाणी वा अन्नाणिणो वा, उत्पदस्थ ते भवे। ज्ञानी होता नथी પણ અજ્ઞાની હાય છે. ઉત્પલની એક પત્રાવસ્થામાં તેમાં રહેલા એક જીવ અજ્ઞાની હાય છે, અને તેની અનેક પત્રાવસ્થામાં તેમાં રહેલા બધાં જીવા અજ્ઞાની હૈાય છે.
आरंभां योगद्वारनी अ३पणा — गौतम स्वामीने प्रश्न - वेणं भंते! जीवा किं मणजोगी वयजोगी, कायजोगी ।" हे भगवन् ! ते उत्पना व શુ મનેાચેમી હાય છે? કે વચનચેાગી હાય છે? કે કાયયેગી હાય છે ?
શ્રી ભગવતી સૂત્ર : ૯