Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०११ उ० १३०१ उत्पले जीवोत्पातनिरूपणम्
૨૪૨
"
अवन्ना, अगंधा, अरसा अकासा पण्णत्ता १४-१५' ते पुनः उत्पलजीवाः आत्मना - स्वरूपेण अवर्णाः- वर्णरहिताः भवन्ति तेषाममूर्तत्वात् एवम् अगन्धाः गन्धवर्जिताः, अरसा :- रसरहिताः, अस्पर्शाः-स्पर्शरहिताश्च प्रज्ञप्ताः इति चतु दशं पञ्चदशंच वर्णादिद्वारम् १४-१५ ।
6
अथ षोडशमुच्छ्रवासनिःश्वासद्वारमाश्रित्य गौतमः पृच्छति तेणं भंते! जीवा कि उसासा, निस्सासा, नो उस्पासनिस्सासा ?' हे भदन्त । ते खलु उत्पलस्था जीवाः किम् उच्छ्वासाः - उच्छ्रव । सदन्तः श्वासग्राहकाः भवन्ति ? किं वा निःश्वासाःनिःश्वासवन्तः श्वासमोचका भवन्ति ? किंवा नो उच्छ्वास निःश्वासाः उच्छ्वासनिःश्वास रहिता वा भवन्ति ? भगवानाह - ' गोयमा ! उस्सासएवा १, निस्सासएवा २, न उसमा निस्सासएवा ३,' हे गौतम! उत्पलस्य एकपत्रतायां जीवस्य
गंध हैं. कर्कश, मृदु, गुरु, लघु, शीत, उष्ण, स्निग्ध और रूक्ष ये आठ स्पर्श हैं । 'ते पुण अपणा अवन्ना, अगंधा, अरसा, अफासा पण्णत्ता' परन्तु वे उत्पल जीव अपने मूलरूप से वर्णरहित, गंधरहित, रसरहित और स्पर्शरहित होते हैं। क्यों कि जीव अमूर्त कहा गया है । १४-१५।
अब गौतम सोलहवें उच्छ्वासद्वारको आश्रित करके प्रभु से ऐसा पूछते हैं- ' तेणं भंते! जीवा किं उस्सासा, निस्सासा नो उस्सासनिस्सासा' हे भदन्त ! वे उत्पलस्थ जीव क्या उच्चासवाले-श्वास ग्रहण करने वाले और निःश्वास वाले श्वाम छोड़नेवाले होते हैं? या उच्छ्वासनिःश्वास वाले नहीं होते हैं क्या ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! उस्सासए वा १, निस्सासए वा २, नो उस्सास निस्सासए वा ३, हे गौतम! उत्पलकी एक पत्रावस्था में जीवके एक होने से वह उत्पलस्थ श, भृटु, गुरु लघु शीत, उष्णु, स्निग्ध भने ३क्ष अवन्ना, अगंधा, अरसा, अफासा पण्णत्ता પરન્તુ તે ઉત્પન્નસ્થ જીવે પેાતાના મૂળ રૂપની અપેક્ષાએ તેા વણુરહિત, ગધરહિત, રસરહિત અને સ્પરહિત હોય છે, કારણુ કે જીવને અમૃત કહ્યો છે।૧૪-૧પા
अप्पणा
સેાળમાં ઉફૂવાસ નિઃશ્વાસઢારની પ્રરૂપણા—ગૌતમ સ્વામીના પ્રશ્ન" तेण भंते! जीवा कि उस्सासा, निस्सासा, ना उस्सासनिस्लासा ?” हे भगवन् ! તે ઉત્પલસ્થ જીવા શું ઉચ્છવાસવાળા (શ્વાસ ગ્રહણ કરનારા) અને નિઃશ્વાસવાળા (શ્વાસ છેડનારા) હેાય છે ? કે ઉચ્છ્વાસનિઃશ્વાસ વિનાના હોય છે? अहावीर अलुना उत्तर- " गोयमा ! है गौतम ! उत्सासएवा निरसावा २ ना उत्सासनिस्सासए वा ३ ’ઉત્પલ જ્યારે એક પત્રાવસ્થા
(6
१,
भ० ३२
શ્રી ભગવતી સૂત્ર : ૯
-
""
46
हे पुण