Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० १ ० १ उत्पले जीवोत्पातनिरूपणम् २४३ स्थो जीवः कृष्णलेश्यश्च, नीलेश्यश्च भवति, एनमनया रीत्या एते उक्ताः द्विकसंयोगत्रिकसंयोगचतुरुकसंयोगेन अशीतिः भङ्गाः भवन्ति तथाहि-एककयोगे एकवचनेन चत्वारः ४, बहुववनेनापि चत्वार एन ४, एवमष्टौ ८ । भङ्गा एककयोगे जाताः ८। द्विकयोगेतु यथायोगमेकवचनबहुवचनाभ्यां चतुर्भङ्गाः ४, चतुणीं च पदानां पड्विकयोगाः, ते च चतुर्गुणाश्चतुर्विंशतिः २४ एते चतुर्विंशतिर्भङ्गा द्विकयोगे जाताः २४। त्रिकयोगे पुनः त्रयाणां पदानामष्टौ भङ्गाः, चतुर्णाच पदानां चत्वारस्त्रिकसंयोगाः, तेच अष्टभिर्गुणिताः द्वात्रिंशत् ३२, एते द्वात्रिंशद्भङ्गास्त्रिकयोगे जाताः ३२' चतुष्कसंयोगेतु षोडशभङ्गाः १६ एवं द्वित्रिक चतुश्चसंयोगे द्वासप्तति भङ्गाः जाताः ७२ । पूर्वोक्ता एकक संयोगे जाता अष्टौ ८ । सर्वसंमेलनेतु अशीतिर्भङ्गाः भवन्ति' इति नवमं लेश्याद्वारम् ९। द्वयादिजीव होने से उत्पलस्थ एक जीव कृष्णलेश्यावाला और एक जीव नीललेश्यावाला होता है, इस प्रकार पूर्वोक्त रीति से ये कहे गये द्विकसंयोग त्रिकसंयोग और चतुष्क संयोग को लेकर ८० अस्सी भंग हो जाते हैं। एक के योग में एक वचन को लेकर चार ४ और बहुवचन को लेकर भी चार ४, ये आठ भंग एक के योग में हुए ८ द्विक के छह द्विक के योग में यथायोग एकवचन बहुवचन को लेकर चार भङ्ग होते हैं, चार पदों के छह द्विकयोग को चार से गुणाकरने पर चौवीस २४, त्रिकयोग में तीन पदों के आठ भंग होते हैं, चार पदोंके त्रिक संयोगमें चार बनते है इनके साथ ८ का गुण करने पर पत्तीस ३२ और चतुष्क संयोग में सोलह १६, इस प्रकार पूर्व के आठ और ये बहत्तर ७२ सब मिलकर कुल अस्सी ८० भंग होते हैं। यह नवमलेश्या द्वार है।९।
असीति अभंगा भवंति" अपनी से पत्रावस्थामा तेमास मे १ કૃષ્ણલેશ્યાવાળો અને નીલલેશ્યાવાળો હોય છે, આ રીતે પૂર્વોક્ત પદ્ધતિ અનુસાર બ્રિકસંગ, ત્રિકસ યોગ અને ચતુષ્કસંયોગ કરવાથી ૭૨ ભાંગ બને છે. એકસંગી પૂક્તિ આઠ ભાંગા સાથે તેને સરવાળે કરવાથી કુલ ૮૦ ભાંગા બને છે. એકના વેગમાં એક વચનની અપેક્ષાએ ચાર અને બવચનની અપેક્ષાએ ચાર ભાગ બને છે. બ્રિકસંગમાં યુથાગ એક વચન બહુવચનની અપેક્ષાએ ચાર ચાર પદોના દ્વિકગ ૬ ને ચાર વડે ગુણવટથી ર૪ ભાંગા બને છે. ત્રિકગમાં ત્રણ પદેના ૮ ભાગાને ચાર પદેના ત્રિક. સંયોગ ૪ વડે ગુણવાથી ૩૨ ભાંગા બને છે. અને ચતુષ્ક સંયોગમાં ૧૬ ભાંગા બને છે. આ રીતે ૮૧૨૮+૩૨+૧૬=૮૦ ભાંગા થાય છે.
આ પ્રકારનું નવમું લક્ષ્યાદ્વાર છે. ૯િ
શ્રી ભગવતી સૂત્ર : ૯