Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४
भगवतीसूत्रे देवापेक्षया विशेषस्तु देवावासान्तरस्थाने असुरकुमारावासान्तराणि बोध्यानि, शेषं तदेव पूर्वोक्तवदेव बोध्यम् । ' एवं एएणं कमणं जाव थणियकुमारे' एवमुक्तरीत्या एतेन-सामान्यदेवविषये प्रोक्तेन क्रमेण यावत्-सुवर्णकुमारः, नागकुमारः, विद्युत्कुमारः, अग्निकुमारः, उदधिकुमारः, द्वीपकुमारः, दिशाकुमारः, वायुकुमारः, स्तनितकुमारश्चापि आत्मद्धर्या यावत् चत्वारि पञ्च सुवर्णकुमाराद्या. वासान्तराणि व्यतिव्रजति, ततः परं परद्धर्या व्यतिव्रजति, इति भावः, 'एवं वाणमंतरजोइसियवेमाणिय जाव तेण परं परिड्डिए' एवम् सामान्यदेवादिकी सहायतासे जाता है। यही बात 'नवरं असुरकुमारावासंतराईसेसं तं चेव' इस सूत्रपाठ द्वारा प्रकट की गई है. अर्थात् सामान्य देव के देवावासों तक के जाने के कथनमें सामान्य रूपसे देवावासोंका ग्रहण किया गया है-तब कि यहांपर देवावासों के स्थान में असुरकुमार देवावासेका ग्रहण किया है। बाकीका और सष कथन सामान्य देव की तरहसे ही है । 'एवं एएणं कमेणं जाव थणियकुमारे' इसी तरह से सुवर्णकुमार, नागकुमार, विद्युत्कुमार, अग्निकुमार, उदधिकुमार, द्वीपकुमार, दिशाकुमार, वायुकुमार और स्तनितकुमार ये सब भवनपतिदेव भी अपने २ यावत् चार पांच सुवर्णकुमारादि आवासे तक तो अपनी २ शक्ति से ही चले जाते हैं परन्तु इनसे आगे वे दूसरे की शक्ति की सहायतासे जाते हैं। 'एवं वाणमंतरजोइसियवेमाणिय जाव तेण परं परडिए' सामान्यदेव की तरह ही वानव्यन्तर, ज्योतिषिक और वात "नव असुरकुमारावासंतराइं, सेसं तं चेव” २॥ सूत्रया द्वारा વ્યક્ત થયેલ છે. એટલે કે સામાન્ય દેવના દેવાવાસનું ઉલ્લંઘન કરવા વિના આલાપકમાં સામાન્ય રૂપે દેવાવાસને ગ્રહણ કરવામાં આવેલ છે. પરંતુ અહિંયાં દેવાવાસને બદલે અસુરકુમાર દેવાવાસને ગ્રહણ કરવામાં આવેલ છે. બાકીના समस्त ४थन सामान्य बना ४थन प्रभा १ समावु. “एवं एए णं कमेणं जाव थणियकुमारे" मे प्रभार सु भा२, नागभार, विधुत्छुभा२ मशि. કુમાર, ઉદધિકુમાર, દ્વીપકુમાર, વાયુકુમાર અને સ્વનિતકુમાર, એ બધાં ભવનપતિ દેવે પણ પિત પિતાના ચાર અથવા પાંચ સુધીના સુવર્ણકુમારાવાસ આદિ આવાસ સુધી તે પિત પિતાની શક્તિથી જઈ શકે છે. પરંતુ તેના કરતાં આગળ જવું હોય તે અન્યની સહાયતાથી આગળ જાય છે.
"एवं वाणमंतरजोइसिय वेमाणिय जाव तेण परं परढिए "सामान्य वनी જેમ વનવ્યન્તર, તિષિક અને વૈમાનિક દેવે પણ પિત પિતાની
શ્રી ભગવતી સૂત્ર : ૯