Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे महिषी वक्तव्यता, धरणेन्द्रस्य अग्रमहिषी वक्तव्यता। धरणेन्द्रस्य लोकपाल कालवालस्याग्रमहिषी वक्तव्यता, भूतानन्देन्द्रस्य नागकुमारेन्द्रस्य-अग्रमहिषी वक्तव्यता, भूतानन्देन्द्रस्य लोकपालानाम् अग्रमहिषी वक्तव्यता, कालेन्द्रस्य अग्नमहिषी वक्तव्यता, सुरूपेन्द्रस्य अग्रमहिषी वर्णनम् , पूर्णभद्रस्याग्रमहिषी वक्तव्यता, राक्षसेन्द्रस्य भीमस्य अग्रमहिषी वक्तव्यता। तथैव किन्नरेन्द्रस्य, सत्पुरुषेन्द्रस्य, अतिकायेन्द्रस्य, गीतरतीन्द्रस्य च अग्रमहिषी वक्तव्यता। सूर्यचन्द्रस्य अङ्गारस्य ग्रहस्य, शकेन्द्रस्य चाग्रमहिषीवक्तव्यता। शक्रो देवेन्द्रः सुधर्मायां सभायां स्वदेवीभिः सहदिव्यान् भोगभोगान् भोक्तुं समर्थों भवति नवेति प्रश्नः, न समर्थ इत्युत्तरं, तद्धतुकथनं च, शक्रस्य लोकपालस्य सोमस्याग्रमहिषी वक्तव्यता, ईशानेन्द्रस्य तल्लोकपालसोमस्य चाग्रमहिषी वक्तव्यता। लोकपाल की अग्रमहिषियोंका कथन. बलीन्द्र की अग्रमहिषियोंका कथन. बलीन्द्र और लोकपाल सोम इनकी अग्रमहिषियोंका कथन. धरणेन्द्र की अग्रमहिषियोंका कथन. धरणेन्द्र और लोकपाल कालवाल की अग्रमहिषियोंका कथन भूतानन्द इन्द्र और नागकुमार इन्द्र इनकी अग्रमहिषियोंका कथन. भूतानन्द इन्द्र के लोकपालोंकी अग्रमहिषियोंका कथन. कालेन्द्र की अग्रमहिषियोंका कथन. सुरूपेन्द्र की अग्रमहिषियों का वर्णन. पूर्णभद्र की अग्रमहिषियों का वर्णन. राक्षसेन्द्र भीम की अग्रमहिषियों का कथन. किन्नरेन्द्र, सत्पुरुषेन्द्र, अतिकायेन्द्र, गीतरतीन्द्र, इनकी अग्रमहिषियों का वर्णन, सूर्य चन्द्र, अङ्गारग्रह (मंगल) आदि महाग्रह और शक्रेन्द्र की अग्रमहिषियों का कथन. देवेन्द्र शक सुधर्मासभा में अपनी देवियों के साथ दिव्य भोगों को भोगने के लिये समर्थ होता है या नहीं ऐसा प्रश्न. नहीं होता है ऐसा उत्तर. इसमें યમ નામના લેકપાલની અગ્રમહિષીનું કથન બલીન્દ્રની અમહિષીનું કથન પ્રશ્ન-“લેકપાલ સેમ અને લોકપાલ બલીન્દ્ર શું તેમની સભામાં દેવીઓની સાથે ભોગ ભેગવવાને સમર્થ છે ખરાં?'' તેને નકારમાં ઉત્તર, ધરણેન્દ્રની અગ્ર મહિષીનું કથન. ધરણેન્દ્ર અને લોકપાલ કાલવાલની અગ્નમહિષીઓનું કથન, ભતાનન્દ ઈન્દ્ર અને નાગકુમારેદ્રની અગ્રમહિષીઓનું કથન, કાલેન્દ્રની અગ્ર મહિષીઓનું કથન, સુપેન્દ્રની અગ્રમહિષીઓનું વર્ણન, પૂર્ણભદ્રની અગ્નમહિષીઓનું વર્ણન, રાક્ષસેન્દ્ર ભીમની અગ્રમહિષીઓનું કથન, કિન્નરેન્દ્ર, પુરુદ્ર, અતિકાયેન્દ્ર, ગીતરતીન્દ્ર, વગેરે ઈદ્રોની અગ્રમહિષીઓનું કથન, સૂર્ય, ચન્દ્ર, भारअड (भण) विशेरे सने शन्द्रनी समडियामानु थन. प्रश्नદેવેન્દ્ર શાક શું પિતાની સુધર્મા સભામાં પિતાની દેવીઓ સાથે દિવ્ય
શ્રી ભગવતી સૂત્ર: ૯