Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
--
-
____भगवतीसूत्रे ___ प्रकृतमुपसंहरन्नाह-' से तेणटेणं अज्जो ! एवं बुच्चइ-नो पभू चमरे असुरिंदे जाव राया चमरचंचाए जाब विहरित्तए' हे आर्याः! तत् तेनार्थेन एवमुच्यतेनो प्रभुः समर्थः चमरः असुरेन्द्रो यावत् असुरकुमारराजः चमरचञ्चायां यावत् राजधान्यां, सुधर्मायां सभायां, चमरे सिंहासने त्रुटिकेन चत्वारिंशद् देवी सह. स्रवर्गेण सार्द्ध दिव्यान् भोगभोगान् भुञ्जानो विहर्तुम् । किन्तु 'पभूणं अज्जो! चमरे अमुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए, सभाए सुहम्माए, चमरंसि सीहासणंसि, चउसट्ठीए सामाणियसाहस्सी हिं तायत्तीसाए जाव'-भग वानाह-हे आर्याः ! प्रभुः समर्थः खलु चमरः असुरेन्द्रः असुरकुमारराजः, चमरचश्चायां राजधान्याम, सुधर्मायां च सभायाम् , चमरे सिंहासने चतुष्षष्टयाचतुःषष्टिसंख्यकैः सामानिकसहः त्रायस्त्रिंशकैः यावत्-त्रयस्त्रिंशता सहायैः चतुर्भिः प्रकृत विषय का उपसंहार करते हुए प्रभु कहते हैं-से तेण्डेणं अज्जो। एवं वुच्चइ, नो पभू चमरे अतुरिंदे जाव राया चमरचंचाए जाव विहरित्तए' हे आर्यों ! इसी कारण मैंने ऐसा कहा है कि असुरेन्द्र असुरकुमारराज चमर अपनी चमरचंचाराजधानी में सुधर्मा सभा में चमर सिंहासन पर बैठकर त्रुटित के साथ-४० हजार देवियों के साथ-दिव्य भोग भोगों को भोगने के लिये समर्थ नहीं है । किन्तु-'पभूणं अज्जो चमरे असुरिंदे असुरकुमारराया चमरचंबाए रायहाणीए सभाए सुहम्माए, चमरंसि सिंहासणंसि, चउसट्ठीए सामाणियसाहस्सीहिं तायत्तीसाए जाव' हे आर्यो ! वह असुरेन्द्र असुरकुमारराज चमर चमरचंचाराजधानी में सुधर्मा सभा में चमरसिंहासन पर बैठकर ६४ हजार सामानिक देवों के साथ गुरुस्थानीय प्रायस्त्रिंशक देवों के साथ સમર્થ હોતે નથી આ વિષયને ઉપસંહાર કરતા મહાવીર પ્રભુ કહે છે કે "से तेणट्रेणं अजो! एवं वुच्चइ, नो पभू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरित्तए" उ आया! ते २0 में ४थुछ मसुरेन्द्र, ससुर. કુમારરાજ ચમર પોતાની ચુંમરચંચા રાજધાનીની સુધર્માસભામાં અમર નામના સિંહાસન પર બેસીને ત્રુટિતની સાથે (૪૦ હજાર દેવીઓની સાથે) દિવ્ય सास सोगवी शाने समय होता नथी. ५२न्तु “पभूणं अज्जो! चमरे असुरिंदै असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए, चमरंसि सिंहासणंसि, चउसीए सामाणियसाहस्सीहिं तायत्तीसाए जाव" है माय! ते અસુરેન્દ્ર, અસુરકુમારરાજ ચમર તેની ચમચંચા રાજધાનીની સુધર્માસભામાં ચમર નામના સિંહાસન પર બેસીને ૬૪ હજાર સામાનિક દેવોની સાથે, ગુરુ સ્થાનીય ૩૩ ત્રાયઅિંશક દેવ સાથે, ચાર લેકપાલની સાથે, પાંચ અગ્રમ
શ્રી ભગવતી સૂત્ર : ૯