Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० उ०५ सू०२ चमरेन्द्रादीनामग्रमहिषीनिरूपणम् १६१ सत्तहिं अणिएहिं, सत्तहिं अणियाहिवईहिं, चउत्रीसाए आयरक्खदेवसाहस्सीहिं, अन्नेहिय बहूहि नागकुमारेहिं देवेहिय, देवीहिय सद्धिं संपरिवुडे' इति, पइमिः सामानिकसाहः, त्रयस्त्रिंशता त्रायस्त्रिंशकैः चतुर्लोिकपालैः, षभिः अग्रमहिपीभिः सप्तभिः अनीकैः, सप्तभिः अनीकाधिपतिभिः, चतुर्विंशत्या आत्मरक्षक देवसाहः, अन्यैश्च बहुभिः नागकुमारी, देवश्च, देवीभिश्च सार्द्ध संपरिहतः" इति । स्थविराः पृच्छन्ति-'धरणस्स णं भंते ! नागकुमारिंदस्स कालवालस्स लोग. पालस्स महारणो कइ अग्गमहिसीओ पण्णत्ताओ?' हे भदन्त ! धरणस्य खलु नागकुमारेन्द्रस्य लोकपालानां मध्ये कालवालस्य लोकपालस्य महाराजस्य कतिकियत्यः, अग्रमहिष्यः प्रज्ञप्ताः? भगवानाह-' अज्जो! चत्तारि अग्गमहिसीओ चरहिं लोगपालेहिं छहिं अग्गमहिसीहि, सत्तहिं अणिएहिं, सत्तहिं अणियाहिबई हि, चउवीसाए आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहि नागकुमारेहिं देवेहि य देवीहि य सद्धि संपरिघुडे' छह हजार इसके सामानिक देव हैं । ३३ त्रायस्त्रिंशक देव हैं। चार इसके लोकपाल हैं। ६ इसकी अग्रमहिषियों हैं । सात इसकी सेनाएँ हैं। सात सेनाओं के सात सेनापति हैं । २४ हजार आत्मरक्षक देव हैं। इस प्रकार वह धरणदेव इन सब अपने परिवार से तथा और भी बहुत से नागकुमार देवों से और देवियों से सदा युक्त बना रहता है। अब स्थविर प्रभु से ऐसा पूछते हैं-'धरणस्स णं भंते! नागकुमारिंदस्स कालवालस्स लोगपालस्स महारणो कइ अग्गहिसीओ पण्णत्ताओ' हे भदन्त ! धरणके चार लोकपालों में से जो कालपाल लोकपाल है-उसकी पट्टरानियां अन्नेहि य वहूहिं नागकुमारेहिं देवेहिं य, देवीहिं य सद्धिं संपुरिवुडे " तना छ હજાર સામાનિક દેવે છે, ૩૩ ગુરુસ્થાનીય ત્રાયઅિંશક દે છે, ચાર લેકપા. છે, છ પટ્ટરાણીઓ છે, સાત સેનાઓ છે, સાત સેનાઓના સાત સેનાપતિઓ છે, ૨૪ હજાર આમરક્ષક દે છે, અને બીજા પણ અનેક નાગકુમાર દે અને દેવી છે. આ બધાં દેવોના પરિવારથી તે સદા યુક્ત રહે છે. તે પોતાની સુધર્માસભામાં આ બધાં પરિવારથી યુક્ત થઈને શબ્દાદિક ભેગો ભોગવી શકે छ, ५ भैथुन सेवन ४२१ शत नथी.
स्थविशनी प्रश्न-“धरणस्स नागकुमारिंदस्स कालवालस्स लोगपालस्स महारण्णो कइ अग्गमहिसीओ पण्णत्ताओ?" भगवन् ! नागभारेन्द्र, नागभार. રાજ ધરણને જે ચાર લેકપાલ છે, તેમાંથી કાલવાલ નામના લોકપાલને કેટલી અગ્રમહિષીઓ છે?
भ० २२
શ્રી ભગવતી સૂત્ર : ૯