Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०६
भगवतीसूत्र अथ सप्तमोद्देशकः प्रारभ्यते
अष्टाविंशत्यन्तरद्वीपवक्तव्यता। मूलम्-'कहिणं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामंदीवे पण्णत्ते? एवं जहा जीवाभिगमे तइयपडिवत्तीए तहेव निरवसेसं जाव सुद्धदंतदीवो त्ति। एए अट्रावीसं उद्देसगा भाणियबा, सेवं भंते ! सेवं भंते ! त्ति जाव विहरइ ॥सू०१॥
इइ दसमं सयं समत्तं छाया-कुत्र खलु औतरिकाणाम् एकोरुकमनुष्याणाम् एकोषकद्वीपो नाम द्वीपः प्रज्ञप्तः ? एवं यथा जीवाभिगमे तृतीयमतिपत्तौ तथैव निरवशेषं यावत् शुद्धदन्तद्वीपइति, एते अष्टाविंशतिः उद्देशका भणितव्या। तदेवं भदन्त ! तदेवं भदन्त ! इति यावत् विहरति ॥ सू०१॥ ___टीका-षष्ठोद्देशके सुधर्मासभायाः प्ररूपितत्वेन तस्याश्च आश्रयविशेष. स्थानरूपत्वेन तदधिकारात् आश्रयविशेषस्थानरूपान् उत्तरद्वीपाभिधान् मेरूत्तरदिगवति शिखरिपर्वते वर्तमानान् लत्रणसमुद्रान्तर्वर्तिनोऽष्टाविंशति संख्यकान् अभिधातुमिच्छु रष्टाविंशतिमुद्देशकान् पाह-'कहिण भंते' इत्यादि,
सातवें उद्देशेका प्रारंभ 'कहिणं भंते ! उत्तरिल्लाण एगोरुषमणुस्साणं' इत्यादि। टीकार्थ-सूत्रकार ने छठे उद्देशक में सुधर्मा सभा का प्ररूपण किया है. यह सुधर्मासभा आश्रय विशेष स्थानरूप है. इस अधिकार से आश्रय विशेष स्थानरूप अन्तीपों का जो कि मेरु पर्वत की उत्तर दिशा में वर्तमान शिखरि पर्वत पर हैं और लवण समुद्र के भीतर है एवं संख्या में जो अट्ठाइस २८ है. वर्णन करते हैं-इसमें गौतम ने
સાતમા ઉદેશાને પ્રારંભ "कहिणं भवे ! उत्तरिल्लाणं एगोरुयमणुस्साणं" sait.
ટીકાઈ— સૂત્રકારે છ ઉદ્દેશામાં સુધર્મા સભાની પ્રરૂપણ કરી છે. તે સુધર્માસભા આશ્રય વિશેષ સ્થાનરૂપ છે. આ સંબંધને અનુલક્ષીને હવે સૂત્રકાર આશ્રયવિશેષ સ્થાનરૂપ અન્તદ્વીપ અને તેમની સંખ્યા ૨૮ અઠયાવીસની છે કે જે મેરુપર્વતની ઉત્તર દિશામાં રહેલા શિખરી પર્વત પર છે, અને લવણસમુદ્રની અંદર છેતેમની પ્રરૂપણા કરે છે. એવાં ૨૮
શ્રી ભગવતી સૂત્ર : ૯