Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१०
भगवतीसूत्रे अथ एकादशं शतकं प्रारभ्यते अथ एकादशशनकस्योद्देशकार्थ संग्रहगाथा मूलम्-'उप्पल १, सालु २, पलासे ३, कुंभी ४, नालीय ५, पउम ६, कन्नीय ७। नलिण८, सिव ९, लोग १०, काला ११, ऽऽलभिय १२, दसदोय एक्कारे ॥सू०१॥
छाया-उत्पलम्,१, शालूकम् २, पलाशः ३, कुम्भी ४, नालिकः ५ पत्रम् कणिका ७, नलिनम् ८ शिवराजर्षिः ९ लोकः १०, काल: ११ आलम्मिकः १२ दशद्वौच एकादशे ।।मू० १॥
टीका-दशमशतकस्यान्तेऽन्तीपाः प्ररूपिताः, तेषां चान्तीपानां वनस्पतिबहुलतया वनस्पतिविशेषमभृतिवस्तुस्वरूपं प्रतिपादयितुम् एकादशशतकस्य द्वादशोदेशकाथ संग्रहगाथामाह-'उप्पल' इत्यादि उत्पलम्-उत्पलपदार्थकमलविशेषविषये प्रथमो शकः १, शालूकम्
ग्यारहवें शतकका प्रारंभ इस शतक के उद्देशकों की अर्थ संग्रह गाथा इस प्रकार से है
उप्पल सालु पलासे कुंभी नाली य पउमकत्रीय ।
नलिण सिव लोग काला-लंभिय दस दो य एकारे॥ उत्पल १, शालूक २, पलाश ३, कुंभी ४, नालिक ५, पद्म ६, कणिका ७, नलिन ८, शिवराजर्षि ९, लोक १०, काल ११ और आलम्भिक १२, इस प्रकार से ये १२ उद्देशक इस ग्यारहवें शतक में कहे गये हैं। टीकार्थ-कमल विशेष का नाम उत्पल है. इस सम्बन्ध में प्रथम
અગિયારમા શતકનો પ્રારંભ આ શતકમાં કયા કયા વિષયની પ્રરૂપણ કરવામાં આવી છે, તે નીચેની સંગ્રહગાથા દ્વારા પ્રકટ કરવામાં આવેલ છે.
" उत्पल सालु पलासे कुभी नाली य पउमकन्नीय। नलिण सिव लोग काला-लंभिय दस दोय एकारे ॥
५ (१) शासूर, (२) ताश (3) भी, (४) नाति (4) ५ (6) ४ि (७) नलिन (८) शिवराजर्षि (6) l (१०) ४७ मत (૧૧) આલક્ષિક. આ અગિયારમાં શતકમાં આ પ્રમાણે ૧૨ ઉદ્દેશાની પ્રર. પણ કરવામાં આવી છે.
ટીકાર્થ-ઉત્પલ એટલે કમલ વિશેષ. પહેલા ઉદેશામાં તેની પ્રરૂપણ
શ્રી ભગવતી સૂત્ર : ૯