Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० १०७ सू० १ अष्टाविंशत्यन्तरद्वीपनिरूपणम् २०९ भवदुक्तं सत्यमेव, हे भदन्त ! तदेवं भवदुक्तं सत्यमेव इत्यादिरीत्या प्रतिपादयन यावत् ! विहरति-तिष्ठति । इति दशमशतकस्य सप्तमादेशकादारभ्य चतुस्लिंशत्तमोद्देशकपर्यन्तं समाप्तम् ।।-३४॥ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक पञ्चदशभाषा
कलितललितकलापालापकाविशुद्धगधपद्यनैकग्रन्थनिर्मापक वादिमानमर्दक श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "भगवतीसूत्रस्थ" प्रमेयचन्द्रिकायायाँ व्याख्यायां दशमशतकस्य सप्तमोद्देशः समाप्तः॥१०.७॥
दशमं तक समाप्तम् ऐसा कहते हैं। हे भदन्त ! जैसा आपने यह विषय कहा है वह सब मर्वथा सत्य ही है-हे भइन्त ! जैसा आपने यह सष विषय कहा है वह सब सर्वथा सत्य ही है। इस प्रकार कहकर वे गौतम यावत् अपने स्थान पर विराजमान हो गये ॥सू०१॥ जैनाचार्य श्री घालोलालजी महाराज कृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याका दसवें शतकका सातवां उद्देशक समात॥१०-७॥
दशवां शतक समाप्त
क्यनामा पोताना२ श्रद्धा ५४८ ४२ ४९ छे “ सेवं भंते ! सेवं भंते ! त्ति" "B सन् ! मारे ४थु ते सत्य १ छेउ लावन्! આ વિષયનું આપે જે પ્રતિપાદન કર્યું, તે સર્વથા સત્ય છે. આ પ્રમાણે કહીને પ્રભુને વંદણા નમસ્કાર કરીને તેઓ તેમને સ્થાને બેસી ગયા. સૂ૦ ૧૫ જૈનાચાર્ય શ્રી ઘાસીલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના દશમા શતકને સાતમો ઉદ્દેશ સમાપ્ત . ૧૦-૭
દશમું સતક સમાપ્ત
भ०२७
શ્રી ભગવતી સૂત્ર : ૯