Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ११ उ० १ सू० १ उत्पले जीवोत्पत्तिनिरूपणम् २२९
अथ द्वितीयं परिमाणद्वारमाश्रित्य गौतमः पृच्छति-'तेणं भंते ! जीवा एग समएणं केवइया उववज्जति?' हे भदन्त ! ते खलु उत्पळस्था जीवा एकसमयेन एकसमये कियन्तः उपपद्यन्ते ? भगवानाह-'गोयमा ! जहन्नेणं एक्को वा, दो वा, तिन्नि वा, उक्कोसेणं संखेज्जावा, असंखेज्जावा उववज्जति २' हे गौतम ! ते जीवाः उत्पलवतिनो जघन्येन एको वा, द्वौ वा, त्रयो वा उत्पद्यन्ते उत्कृष्टेन संख्येया वा, असंख्येया वा उपपद्यन्ते २, इति द्वितीयं परिमाणद्वारम् ।२। ___ अथ तृतीयमपहारद्वारमाश्रित्य गौतमः पृच्छति-' तेणं भंते ! जीवा समए समए अवहीरमाणा अबहीरमाणा केवइकालेणं अवहीरंति ?' हे भदन्त ! ते खलु ___ अब द्वितीय परिमाण द्वार को लेकर गौतम प्रभु से ऐसा पूछते हैं-'तेण भंते ! जीवा एगसमएणं केवइया उववजति' हे भदन्त ! वे उत्पलस्थ जीव एक समय में कितने तक उत्पन्न हो सकते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'जहन्नेण एको वा, दोवा, तिन्नि वा, उक्कोसेण संखेजा वा उववजंति' जघन्य से उत्पल में जीव एक भी उत्पन्न हो सकता है दो भी उत्पन्न हो सकते हैं और तीन भी उत्पन्न हो सकते हैं। उत्कृष्ट से उसमें संख्यात भी उत्पन्न हो सकते हैं और असंख्यात भी उत्पन्न हो सकते हैं। इस प्रकार से यह परिमाणद्वार है । २। ____ अब गौतम तृतीय अपहारद्वार को लेकर प्रभु से ऐसा पूछते हैं'तेण भंते ! जीवा समए समए अबहीरमाणा अवहीरमाणा केवइન્દ્રિય પર્યાયમાં ઉત્પન્ન થઈ શકે છે. આ પ્રકારનું આ પહેલું ઉપપતદ્વાર છે
भी परिमारनी ५३५। गौतम स्वामीना प्रश्न - "तेण भंते ! जीवा एगसमएणं केवइया उववज्जति ?" उ मावन् ! Suaनी १२ मे સમયમાં કેટલા જ ઉત્પન્ન થઈ શકે છે?
महावीर प्रभुना उत्त२-" गोयमा! 3 गौतम 'जहण्णेण एको वा, दोवा, तिन्निवा, उकोसेणं संखेज्जा वा, असंखेज्जा उववज्जति" * समयमा ५લમાં ઓછામાં ઓછા એક જીવ પણ ઉત્પન્ન થઈ શકે છે, એ જીવ પણ ઉત્પન્ન થઈ શકે છે અને ત્રણ જીવ પણ ઉત્પન્ન થઈ શકે છે, અને વધારેમાં વધારે સંખ્યાત છે પણ ઉત્પન્ન થઈ શકે છે અને અસંખ્યાત જીવો પણ ઉત્પન્ન થઈ શકે છે. આ પ્રકારનું આ પરિમાણુ દ્વાર છે. મારા
ત્રીજા અપહાર દ્વારની પ્રરૂપણા–આ વિશયને અનુલક્ષીને ગૌતમને પ્રશ્ન"तेणं भंते ! जीवा समए समए अवहीरमाणा अवहीरमाणा केवइ कालेणं अवहोर ति'
શ્રી ભગવતી સૂત્ર: ૯