Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० १०७ सू०१ अष्टाविंशस्यन्तरद्वीपनिरूपणम् २०७ 'कहिण भंते ! उत्तरिल्ला एगारुयमणुस्साणं एगोरुयदीवे णामं दीवे पणते ?' हे भदन्त ! कुत्र खलु औतरिकाणाम् उत्तरदिग्भवानाम् एकोरुकमनुष्याणाम् एको. रुकद्वीपेा नाम द्वीपः प्रज्ञप्तः ? भगवानाह-'एवं जहा जीवाभिगमे तहेव निरवसेसं जाव सुद्धदंत दीयोति, एए अट्ठावीसं उद्देसगा भाणियना' हे गौतम ! एवं-पूर्वोक्तरीत्या यथा जीवाभिगमसूत्रे तृतीयप्रतिपत्तौ प्रतिपादितं तथैवात्रापि प्रतिपत्तव्यम् निरवशेष यावत् शुद्धदन्तद्वीप इति, तथाच यावत्करणात् अयमतिदेशः पूर्वोक्तेन नवमशतकस्य तृतीयोदेशके दाक्षिणात्यान्तरद्वीपवक्तव्यतानुसारेण अवगन्तव्यः, एवंच अष्टाविंशते अन्तर्द्विपानां नामानि यथा एकोरुको१ऽभासिक २ वैषणिक३ - सालिक ४-हयकर्ण ५-गजकर्ण ६-गोकर्ण ७-शष्कुलीकर्ण ८-आदर्शमुख९प्रभु से ऐसा पूछा है-'कहिं ण भंते! उत्तरिल्लाण एगोरुयमणुस्साण एगोरुयदीवे णामं दीवे पण्णत्ते' हे भदन्त ! उत्तर दिशा में रहने वाले एकोरुक मनुष्यों का एकोरुक द्वीप नामका द्वीप कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'एवं जहा जीवाभिगमे तहेव निरवसेसं जाव सुद्धदंत दीवो त्ति, एए अट्ठावीसं उद्देसगा भाणियव्वा' हे गौतम! पूर्वोक्त रीति के अनुसार जैसा जीवाभिगम सूत्र में कहा गया है वैसा ही यहां पर भी कहना चाहिये-सम्पूर्णरूप से यावत् शुद्धदन्त द्वीप तक यहां यावत् शब्द से-पूर्वोक्त नवम शतक के तृतीय उद्देशक में दाक्षिणात्यान्तरद्वीप की वक्तव्यता के अनुसार जानने को कहा गया है । अन्तर द्वीपों के २८ नाम इस प्रकार से हैं-एकोरुक १, अभासिक २, वैषाणिक ३, लाजुलिक ४, हयकर्ण ५, गजकर्ण ६, गोकर्ण ७, અન્તદ્વીપ છે. ગૌતમ સ્વામી તે અન્તર્દી વિષે મહાવીર પ્રભુને પ્રશ્ન પૂછે छे-“कहिं णं भंते ! उत्तरिल्लाण एगोरुयमणुस्साण एगोश्य दीवे पण्णत्ते ?" હે ભગવન! ઉત્તર દિશામાં રહેનારા એકેક મનુષ્યોને એકરુક નામને દ્વીપ કયાં આવેલું છે?
महावीर प्रभुना उत्त२-" एवं जहा जीवाभिगमे तहेव निरवसेस जाव सुद्धदंतदीवो त्ति, एए अट्ठावीस उहे सगा भाणियव्वा " गौतम ! २॥ द्वीपनी જેવી પ્રરૂપણું જીવાભિગમ સૂત્રમાં કરવામાં આવી છે, એવી જ સમસ્ત પ્રરૂપણ અહી પણ થવી જોઈએ. “શુદ્ધદન્ત” પર્યન્તના દ્વીપ વિષેનું સમસ્ત કથન અહીં ગ્રહણ કરવું જોઈએ. અહિં “યાવત્ ” પદથી નવમાં શતકના ત્રીજા ઉદ્દેશામા જે ૨૮ દ્વીપ ગણાવવામાં આવ્યા છે, તે ૨૮ દ્વીપ અહીં ગ્રહણ કરવામાં આવેલ છે. તે ૨૮ અન્તદ્વપનાં નામ નીચે પ્રમાણે 2-(१) मे२४ (२) मासि , (3) वैषा४ि४, (४) ipes, (५) ५४
શ્રી ભગવતી સૂત્ર : ૯