Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श०१० ३०५ सू०२ चमरेन्द्रादीनामप्रमहिषीनिरूपण १८३ परिवार विकुर्वितुं प्रभुः इत्यादिबोध्यम् । ‘एवं महापुरिसस्स वि' एवं पूर्वोक्तरीत्या महापुरुषस्यापि चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, इत्यादि सर्व स्वयमूहनीयम् । स्थ. विराः पृच्छन्ति 'अतिकायस्स णं पुच्छा' हे भदन्त ! अतिकायस्य खलु महोरगेन्द्रस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? भगवानाह-'अज्जो ! चत्तारि अग्गमाहिसीओ पगत्ताओ' हे आर्याः ! अतिकायस्य चतस्रः अग्रमहिष्यः प्रज्ञप्ता:, 'तंजहा-भुयंगा १, भुयंगवइ २, महाकच्छा ३, फुडा ४,' तद्यथा-भुजङ्गा १, भुजङ्गबती२, महाकच्छा ३, स्फुटाच ४, तत्थ णं एगमेगाएठ सेसं तंचेव' तत्र खलु चतसृषु मध्ये एकैकस्या अग्नमहिष्या एकैकं देवीसहस्रं परिवारः प्रज्ञप्तः, शेषं तदेव पूर्वोक्तकालादिवदेवावसेयम्, तथाच एकैका देवी एकैकं देवीसहस्रं परिवार विकुर्वितुं कर सकती है । इत्यादि सब आगे का कथन काल के प्रकरण में जैसा कहा गया है वैसा जानना चाहिये. 'एवं महापुरिसस्स वि' इसी प्रकार का कथन महापुरुष के संबंध में भी कर लेना चाहिये । अध स्थविर प्रभु से ऐसा पूछते हैं-'अतिकायस्स णं पुच्छा' हे भदन्त ! महोरगेन्द्र अतिकाय के कितनी अग्रमहिषियां कही गई हैं ? उत्तर में प्रभु कहते हैं'अजो! चत्तारि अग्गमहिसीओ पण्णत्ताओ' हे आपों! महोरगेन्द्र अतिकाय के चार अग्रमहिषियां कही गई हैं। 'तं जहा' जो इस प्रकार से हैं-'भुयंगा, भुयंगवई, महाकच्छा, फुडा' भुजंगा १, भुजङ्गवती २, महाकच्छा ३, और स्फुटा ४, 'तत्थ णं एगमेगाए. सेसं तं चेव' इन चार अग्रमहिषियों में से एक अग्रमहिषी का देवी परिवार एक २ हजार का है। इत्यादि और सब कथन इसका काल प्रकरणोक्त कथन પિતાની વિકુવણ શક્તિ વડે બીજા એકએક હજાર દેવીઓના પરિવારની વિકૃણા કરી શકે છે. બાકીનું સમસ્ત કથન પિશાચેન્દ્ર કાળના કથન અનુસાર સમજવું.
"एवं महापुरिसस्स वि" प्रा२नु थन महापुरुष वि ५११ सम.
स्थाविशन। प्रश्न-" अतिकायस्स ण भंते ! पुच्छा” 8 सावन् ! भड।२ગેન્દ્ર અતિકાયને કેટલી અઝમહિષીઓ કહી છે? મહાવીર પ્રભુને ઉત્તર" अज्जो! चत्तारि अग्गमहिसीओ पण्णत्ताओ" 3 आर्या ! भागेन्द्र अतिप्रायने यार भश्रमहिषीमे। ४ी छे. "तजहा" तमना नाम नीय प्रमाणे छ-" भुयगा, भुयं गवइ, महाकच्छा, फुडा" (१) सु॥, (3) सुगपती, (3) महछ। मन (४) टा. "तत्थ एगमेगाए० सेसतचेव"ते પ્રત્યેક અગ્રમહિષીને એક એક હજાર દેવીઓને પરિવાર છે. તે પ્રત્યેક દેવી પિતાની વિમુર્વણ શક્તિ વડે બીજા એક એક હજાર દેવીઓના પરિવારનું નિર્માણ કરી શકે છે. બાકીનું સમસ્ત કથન પિશાચેન્દ્ર કાળના કથન પ્રમાણે સમજવું.
શ્રી ભગવતી સૂત્ર : ૯