Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९८
भगवतीस्त्र शेषस्तु-ईशानलोकपालानां विमानानि यथा चतुर्थशतके प्रथमादारभ्याष्टमोद्दे शकपर्यन्तेषु अष्टसु उद्देशकेषु प्रतिपादितानि तथैव प्रतिपत्तव्यानि तथा च सेोम-यम-वरुण-वैश्रवणानां चतुर्णा लोकपालानां क्रमेण सुमनः, सर्वतोभद्रं, चल्गु, सुबल्गु, इति चत्वारि विमानानि बोध्यानि। शेषं तदेव यावत्-ना चेव खलु मैथुनपत्ययिकम् । अन्ते स्थविराः माहुः-'सेव भंते ! सेवं भंते ! त्ति' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव, हे भदन्त ! तदेवं भवदुक्तं सत्यमेवेति ।। सू०२॥ इति श्री विश्वविख्यात जगवल्लभादिपदभूषित बालब्रह्मचारी 'जैनाचार्य' पूज्यश्री घासीलाल व्रतविरचिता श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका
ख्यायां व्याख्यायां दशमशतकस्य पंचमोद्देशकः समाप्तः ॥ सू० १०-५॥ सेसं तचेव जाव, णो चेव ण मेहुणवत्तिय' इन ईशान लोकपालों के विमान जैसे चतुर्थ शतक के प्रथम उद्देशक से लेकर चार उद्देशक पर्यंत चार उद्देशकों में कहे गये हैं उसी प्रकार से जानना चाहिये। तथा-सोम, यम, वरुण और वैश्रमण इन चार लोकपालों के विमान क्रमशः सुमन, सर्वतोभद्र, वल्गु और सुवल्गु हैं। बाकी का और सब कथन "यावत् मैथुन निमित्तक भोगों को वे नहीं भोगते हैं" यहां तक जानना चाहिये । अन्तमें स्थविरों ने "सेव भते! सेव भते ! त्ति' हे भदन्त ! आपका कहा हुआ यह सब विषय सर्वथा सत्य ही है, हे भदन्त ! आपका कहा हुआ सब विषय सर्वथा सत्य ही है" ऐसा कहा. बाद में वे सब के सब यावत् स्वस्थान पर विराजमान हो गये ॥सू० २॥ जैनाचार्य श्री घासीलालजी महाराज कृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके दसवें शतकका पंचम उद्देशक समाप्त ॥१० ५॥ जाब, णो चेव ण मेहुणवत्तियं" ५२न्तु शानेन्द्रनासान मानानां नाम પહેલાથી લઈને આઠમાં ઉદ્દેશામાં કહ્યા પ્રમાણે સમજવા. એમનું વિમાન સુમન, યમનું સર્વતોભદ્ર, વરણનું વર્લ્સ અને વિશ્રમણનું સુવ૯ગુ છે. બાકીનું તેઓ મૈથુન સેવન કરી શકતા નથી,” આ કથન પર્યન્તનું સમસ્ત કથન અહીં શક્રેન્દ્રના લેકપાલેના કથન અનુસાર સમજવું. સૂત્રને ઉપસંહાર કરતાં સ્થવિર મહાવીર પ્રભુનાં વચનમાં પિતાની શ્રદ્ધા વ્યક્ત કરતા કહે छ - "सेवं भंते ! सेवं भंते ! ति" मगवन् ! या विषयन माये પ્રતિપાદન કર્યું તે સર્વથા સત્ય છે. હે ભગવન્ ! આપની વાત યથાર્થ છે. આ પ્રમાણે કહીને, પ્રભુને વંદણા નમસ્કાર કરીને તેઓ પિતાને સ્થાને भिमान यया ॥सू०२॥ જૈનાચાર્ય શ્રી વાસીલાલજી મહારાજકૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા
વ્યાખ્યાના દસમા શતકનો પાંચમે ઉદ્દેશક સમાપ્ત ૧૦-પા
શ્રી ભગવતી સૂત્ર : ૯