Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१० उ० ६ १०१ देवावस्थानविशेषनिरूपणम् २०१ -दक्षिणदिग्विभागे अस्याः रत्नप्रभायाः पृथिव्याः एवं-वक्ष्यमाणरीत्या यथा राजमश्नीये यावत-बहुसम यावत् भूमिभागात् उर्ध्वं चन्द्रमूर्यग्रहगण नक्षत्र तारारूपाणां बहूनि योजनानि, बहूनि योजनशतानि, एवं बहूनि योजनसहस्राणि एवं बहूनि योजनशतसहस्राणि बढ्यो योजनकोटयः, बयो योजनकोटा कोटय ऊर्ध्वं दूरं व्यतिव्रज्य, अत्र खलु सौधर्मों नाम कल्पः प्रज्ञप्तः इत्यादि राजप्रश्नीयमूत्रे विलोकनीयम्, तत्र पञ्च अवतंसकानि अवतंस इव अवतंसकं श्रेष्ठमित्यर्थः, तानि महाविमानानि मज्ञप्तानि-कथितानि, तंजहा असोगवडेंसए, जाव मझे सोहम्मब.सए' तद्यथा-अशोकावतंसकम् यावत्-सप्तपर्णावतंसकम्, चम्पकावतंसकम्. आग्रावतंसकम्, मध्ये सौधर्मावतंसकच, ' से णं सोहम्मवडे सए महाविमाणे, अद्धतेरस य जोयणसयसहस्साई आयामविक्खं भेणं-' तत्वलु पण्णत्ता' हे गौतम! जंबूद्वीप नाम के द्वीप में सुमेरु पर्वत की दक्षिण दिशा में इस रत्नप्रभा पृथिवी के बहुसम और रमणीय भूमिभाग से ऊपर चन्द्र, सूर्य, ग्रह गण, नक्षत्र एवं तारा इनके बहुत योजनों, बहुत सैकडों योजनों, बहुत हजारों योजनों, अनेक लाख योजनों, अनेक करोडों योजनों एवं अनेक कोटाकोटी योजनों दूर पर सौधर्म नामका कल्प कहा गया है। इत्यादि कथन राजप्रश्नीय सूत्र में किया गया है सेो वहां देख लेना चाहिये। वहां पर सौधर्म देवलोक में पांच अवतंसक श्रेष्ठ विमान कहे गये हैं। 'तं जहा' जो इस प्रकार से हैं-'असेगव.. सए जाव मज्झे सेहम्मव.सए' अशोकावतंसक यावत्-सप्तपर्णावतं. सक, चम्पकावतंसक, आम्रावतंसक और बीच में सौधर्मावतंसक 'सेण सोहम्मवर्डेसए महाविमाणे अद्धतेरस य जोयणसयसहस्साई
હે ગૌતમ ! જમ્બુદ્વીપ નામના દ્વીપના સુમેરુ પર્વતની દક્ષિણ દિશામાં આ રત્નપ્રભા પૃથ્વીના બહુ સમ અને રમણીય ભૂમિભાગની ઉપર ચન્દ્ર, સૂર્ય, ગ્રગણું, નક્ષત્ર અને તારાઓ છે. ત્યાંથી અનેક એજન, અનેક સેંકડે જન. અનેક હજાર એજન, અનેક લાખ જન, અનેક કરોડ જન અને અનેક કોટાકોટી યોજન દુર દૌધર્મ નામનું ક૯૫ આવેલું છે– ” ઈત્યાદિ કથન રાજપ્રક્ષીય સુત્રમાં કહ્યા અનુસાર સમજવું, તે સૌધર્મ દેવલોકમાં પાંચ मत ४४. श्रेष्ठ विभान छ. “ तंजहा" विमानानां नाम नाथे प्रमाणे " असेागवडे'सए, जाव मज्झे सेहिम्भवडे'सए” (१) मावत'स , (२) ससविस४, (3) ३.५४14तस४, (४) मामात अने. (५) मध्यमां २२ सौधर्मावत'स४. " सेणं से हम्मवडें नए महाविमाणे अद्धतेरस य जोयण
भ० २६
શ્રી ભગવતી સૂત્ર : ૯